Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 248
________________ . पृष्ठतः सदुर्गजला भूमिर्वलक्ष्य महानाश्रयः ॥२१॥ नद्या नीयमानस्य तटस्थपुरुषदर्शनमपि जीवितहेतुः ||२२|| निरन्नमपि सप्राणमेव बलं यदि जलं लभेत ||२३|| आत्मशक्तिमविज्ञायोत्साहः शिरसा पर्वतभेदनमिव || २४|| सामसाध्यं युद्धसाध्यं न कुर्यात् ॥२५॥ गुडादभिप्रेतसिद्धी को नाम विषं भुञ्जीत ॥ २६ ॥ अल्पब्ययभयात् सर्वनाशं करोति मूर्खः ||२७|| का नाम कृतघोः शुल्कभयाद्भाण्डं परित्यजति ॥ २८ ॥ स कि व्ययो यो महान्तमर्थ रक्षति ||२९|| पूर्ण सरःसलिलस्य हि न परवाहादपरोऽस्ति रक्षणोपायः ||३०|| अप्रयच्छतो बलवान् प्राणैः सहार्थं गृह्णाति ॥ ३१॥ बलवति सोमाविषेऽयं प्रयच्छन् विवाहोत्सवगृहगमनादिभिषेण प्रयच्छेत् ॥ ३२॥ आमिषमर्थम प्रयच्छतोऽनवधिः स्यान्निबन्धः शासनम् ||३३|| कृतसंघातविधातोऽरिभिविशीर्णयूथो गज इव कस्य न भवति साध्यः ||३४|| विनिःस्रावितजले सरसि विषमोऽपि ग्राहो जलत्र्यालवत् ॥३५॥ वनविनिर्गतः सिंहोऽपि शृगालायते ॥ ३६ ॥ नास्ति संघातस्य निःसारता किं न स्वलयति मत्तमपि वारणं कुधिततृण संघातः ||३७|| संहतै बिसतन्तुभिदिग्गजोऽपि नियम्यते ||३८|| दण्डमध्ये रिवाबुपायान्तरमग्नावाहुतिप्रदानमिव ||३९|| यन्त्रशस्त्राग्निक्षारप्रतीकारे व्याधी कि नामान्यौषधं कुर्यात् ||४०|| उत्पाटितदंष्ट्री भुजङ्गो रज्जुरिव ॥ ४१|| प्रतिहत प्रतापोऽङ्गारः संपतितोऽपि किं कुर्यात् ॥ ४२॥ विद्विषां चाटुकारं न बहुमन्येत ॥ ४३ ॥ | जिह्वया लिनु खड्गो मारयत्येव ॥४४॥ तन्त्रावापी नीतिशास्त्रम् ॥४५॥ . स्वमण्डलपालनाभियोगस्तन्त्रम् ||४६ ॥ परमण्डलावाप्त्यभियोगोऽवापः ॥४७॥ बहूनेको न गृह्णीयात् सदर्पोऽपि सर्पो व्यापाद्यत एव पिपीलिकाभिः ॥४८|| अशोधितायां परभूमौ न प्रविशेन्निर्गच्छेद्वा ॥ ४९ ॥ विग्रहकाले परस्मादागतं कमपि न संगृह्णीयात् गृहीत्वा न संवासयेदत्यत्र तद्दायादेभ्यः श्रूयते हि निजस्वामिना कूटकलहं विधायावाप्तविश्वासः कृकलासो नामानोकपतिरात्मविपक्षं विरूपाक्षं जघानेति ॥५०॥ जोतिवाक्यामृत का मूल सूत्र-पाठ ३१ २४१

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255