Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 246
________________ सामोपप्रदानभेददण्डा उपायाः ।।७।। तत्र पञ्चविध साम, गुणसंकीर्तन संबन्धोपाख्यानं परोपकारदर्शनमायतिप्रदशनमात्नोपसंधानमिति ॥७१।। यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयुज्यतामित्यात्मोपसंधानम् ॥७२॥ बह्वर्थसंरक्षणायाल्पार्थप्रदानेन परप्रसादनमुपप्रदानम् ।।७३|| योगतोषणगढ पुरुषोभयवेतनः परबलस्य परस्परशंकाजननं निर्भत्सन वा भेदः ||७४॥ वधः परिक्लेशोऽर्थहरणं च दण्ड: 11७५॥ शरोरागतं साधु परोक्ष्य कल्याणबुद्धिमनुगृह्णीयात् ॥७६।। किमरण्यजमौषधं न भवति क्षेमाय ॥७७|| गृहप्रविष्टकपोत इव स्वल्पोऽपि शत्रुसंबन्धी लोकस्तन्त्रमुद्वासयति ।।८।। मिहिरण्यभूमिलाभानामुत्तरोत्तरलाभः श्रेयान् ॥७९॥ हिरण्यं भूमिलाभाद्भवति मित्रं च हिरण्यलाभादिति ॥८॥ शत्रोमित्रत्वकारणं विमश्य तथाचरेद्यथा न वञ्च्यते ॥८॥ गूढोपायेन सिद्धकार्यस्यासंवित्तिकरणं सर्वा शंकां दुरपवादं च करोति' ८२॥ गृहीतपुत्रदारानुभगतेसमान कुर्यात !!४३|| शत्रुमपकृत्य भूदानेन तद्दायादानात्मनः सफलयेत् क्लेशयेद्वा ॥४॥ परविश्वासजनने सत्यं शपथः प्रतिभूः प्रधानपुरुषपरिग्रहो वा हेतुः ।।८५॥ सहस्त्र कोयः पुरस्ताल्लाभ; शतकीयः पश्चात्कोप इति न यायात् ।।८६।। सूचीमुखा ह्यनर्था भवन्त्यल्पेनापि सूचीमुखेन महान दोरकः प्रविशति ।।८७|| न पूण्यपुरुषापचयः क्षयो हिरण्यस्य धान्यापचयो व्ययः शरीरस्यात्मनो लाभविच्छेछन साभिषक्रव्याद् इव न परैरवरुध्यते ।।८८ शक्तल्यापराधिषु या क्षमा सा तस्यात्मनस्तिरस्कारः ||८ । अतिक्रम्यवतिषु निग्नहं कर्तुः सादिव दष्टप्रत्यवायः सर्वोऽपि बिभेति जनः ॥२०॥ अनायकां बहुनायकां वा सभां न प्रविशेत् ॥११॥ गणपूरश्वारिणः सिद्ध कार्ये स्वस्य न किंचिद्भवत्यसिद्धे पुनः ध्रुवमपवादः ॥२२॥ सा गोष्ठी न प्रस्तोतव्या यत्र परेषामपायः ॥२३॥ गृहागतमर्थ केनापि कारणेन नावधीरयेद्यदैवार्थागमस्तदैव सर्वातिथिनक्षत्रग्रहबलम् ॥२४॥ गजेन गजबन्धनमिवार्थनार्थोपार्जनम् ॥९५| न केवलाभ्यां बुद्धिपौरुषाभ्यां महतो जनस्य संभूयोस्थाने संघातविघातेन दण्ड प्रणयेच्छतमवध्यं सहस्रमदण्डधम् ॥९॥ नीप्तिवाक्यामृत का मूल सूत्र-पाठ २३५

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255