Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
:
शक्तित्रयोपचितो ज्यायान शक्तित्रयापचितो होनः समानशक्तित्रयः
समः ॥ ४२ ॥
संधिविग्रह्यानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् ॥४३॥
पणबन्धः संधिः ॥४४॥
अपराधो विग्रहः ॥४५॥
अभ्युदयो यानम् ||४६||
उपेक्षणमासनम् ||४७||
परस्यात्मार्पणं संश्रयः ॥४८॥
एकेन सह संधायान्येन सह विग्रहकरणमेकत्र वा शत्र संधानपूर्व विग्रहो द्वैधीभावः ॥ ४५९॥
प्रथमपक्षे संघीयमानो विगृह्यमाणो विजिगीषुरिति द्वैधीभावो दुध्या
श्रयः ॥ ५० ॥
होयमानः पणबन्धेन संधिमुपेयात् यदि नास्ति परेषां विपणितेऽर्थे मर्यादोल्लङ्घनम् ॥५१॥
अभ्युच्चीयमानः परं विगृह्णीयाद्यदि नास्त्यात्मबलेषु क्षोभः ॥५२॥ न मां परो हन्तुं नाहं परं हन्तुं शक्त इत्यासीत् यद्यायत्यामस्ति कुशलम् ||५३।।
गुणातिशययुक्तो याधाद्यदि न सन्ति राष्ट्रकण्टका मध्ये न भवति पश्चास्क्रोधः || ५४ ||
स्वमण्डलमपरिपालयतः परदेशाभियोगो विवसनस्य शिरोवेष्टनमिव ॥५५॥ रज्जुवलनमिव शक्तिहीनः संश्रयं कुर्याद्यदि न भवति परेषामामिषम् ॥५६॥ बलवद्भयादबलवदाश्रयणं हस्तिभयादेरण्डाश्रयणमित्र ॥५७॥ स्वयमस्थिरेणास्थिराश्रयणं नद्यां वमानेन बमानस्याश्रयणमिव ||१८|| वरं मानिना मरणं न परेच्छानुवर्तनादात्मविक्रमः ॥५९॥ आयतिकल्याणे सति कस्मिंश्चित्संबन्धे परसंश्रयः श्रेयान् ||६|| निधानादिवच राजकार्येषु कालनियमोऽस्ति ||११|| मेघदुत्थानं राजकार्याणामन्यत्र च शत्रोः संधिविग्रहाभ्याम् ||६२|| द्वेषीभावं गच्छेद् यदन्योऽवश्यमात्मना सहोत्सहते ॥ ६३ ॥
बलद्वयमध्पस्थितः शत्रुरुभयसिंहमध्यस्थितः करीव भवति सुखसाधवः ||६४|| भूम्यथिनं भूफलप्रदानेन संदध्यात् ॥ ६५ ॥
भूफलदानमनित्यं परेषु भूमिगता गतैव ||६६ ||
अवज्ञयापि भूमावारोपितस्तरुर्भवति बद्धलः ||६७|१ उपायोपपन्नविक्रमोऽनुरक्तप्रकृति रल्पदेशोऽपि भूपतिर्भवति सार्वभौमः ॥ ६८ ॥ न हि कुलागता कस्यापि भूमिः किंतु वीरभोग्या वसुन्धरा ॥ ६९ ॥
ઢ
नीतिवाक्यामृत में राजनांवि

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255