Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 243
________________ बेश्या महिला, भूत्यो भण्ड, क्रीणिनियोगो, नियोगिमित्रं चत्वार्यशाश्वतानि ||३९|| २६६ कीतेष्वाहा रेष्विव पण्यस्त्रीषु क आस्वादः ||४० यस्य यावानेव परिग्रहस्तस्य तावानेव संतापः ॥४१॥ गजे गर्दभे च राजरजकयोः सम एवं चिन्ताभारः ॥४२॥ मूर्खस्याग्रहो नापायमनवाप्य निवर्तते ||४३|| कर्पासाग्नेरिव मूर्खस्य शान्तायुपेक्षण मौषधम् ॥ ४४ ॥ मूर्खस्याभ्युपपत्तिकरण मुद्दोपनपिण्डः ॥ ४५ ॥ कोपाग्निप्रज्वलितेषु मूर्खेषु तत्क्षणप्रशमनं घृताहुतिनिक्षेप द्रव ॥४६॥ अनस्तितः॥४॥ स्वयमगुणं वस्तु न खलु पक्षपाताद्गुणवद्भवति न गोपालसीहादुक्षा क्षति क्षीरम् ||४८|| २०. षाड्गुण्यसमुद्देशः शमव्यायाम योगक्षेमयोर्योनिः ॥१॥ कर्मफलोपभोगानां क्षेमसाधनः शमः कर्मणां योगाराधनो व्यायामः ॥ २ ॥ देवं धर्माधर्मौ ॥३॥ 'मानुषं नयानयां ॥४॥ दैवं मानुषं च कर्म लोकं यापयति ॥५॥ तच्चिन्त्यमचिन्त्यं वा देवम् ॥६॥ अचिन्तितोपस्थितोऽर्थं संबन्धो दैवायत्तः ॥ ७॥ बुद्धिपूर्वहिता हितप्राप्तिपरिहारसंबन्धों मानुषायत्तः ॥ ॥ सत्यपि देवेऽनुकूले न निष्कर्मणो भद्रमस्ति || २ || न खलु दैवमोहमानस्य कृतमप्यन्नं मुखे स्वयं प्रविशति ||१०|| न हि देवमवलम्बमानस्य धनुः स्वयमेव शरान् संवते ||११|| पौरुषमवलम्बमानस्यार्थानर्थयोः संदेहः ||१२|| निश्चित एवानर्थो देवपरस्य ||१३|| आयुरोषधयोरिव देवपुरुषकारयोः परस्परसंयोगः समीहितमर्थं साध यति ||१४|| अनुष्ठीयमानः स्वफलमनुभावयन कश्चिद्वषोऽयमनुबध्नाति ॥ १५ ॥ त्रिमूर्तित्वाश भूभूजः प्रत्यक्षं देवमस्ति ॥१६॥ प्रतिपक्ष प्रथमाश्रमः परे ब्रह्मणि निष्णातमतिरुपासितगुरुकुल: सम्यग्विद्यायामधोती कौमारवयाऽलंकुर्वन् क्षत्रपुत्रो भवति ब्रह्मा ॥ १७ ॥ मोतिवाक्यामृत में राजनीति : १

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255