Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
अलब्धप्रतिष्ठस्य निजान्वयेनाहङ्कारः कस्य न लाघवं करोति ॥४॥ आत: सर्वोऽपि भवति धर्मबुद्धिः ।।५।। स नीरोगो यः स्वयं धर्माय समोहते ॥६॥ व्याधिनस्तस्य ऋते धैर्यान्न परमोषधमस्ति ।।। स महाभागो यस्य न दुरपवादोपहत जन्म ||८|| पराधीनेष्वर्थेषु स्वोत्कर्षसंभावनं मन्दमतीनाम् ॥९॥ न भयेषु विषादः प्रतीकारः किंतु धैर्यावलम्बनम् ।।१०॥ स कि धन्वी तपस्वी वा यो रणे मरणे शरसन्धाने मनःसमाधाने च मुह्यति ॥११॥ कृते प्रतिकृतमकुर्वतो नैहिकफलमस्ति नामुन्त्रिकं च ॥१२।। शत्रणापि सूक्तमुक्तं न दूषयितव्यम् ।।१३।। कलहजननमप्रीत्युत्पादनं च दुर्जनानां धर्मः न सज्जनानाम् ॥१४॥ श्रीन तस्याभिमुखी यो लब्धार्थमात्रेण संतुष्टः ॥१५॥ तस्य कुतो बंशवृद्धियों न प्रशमयति बेरानुबन्धम् ॥१६॥ भीतेष्वभयदानात्परं न दानमस्ति ॥१७।। स्वस्यासंपत्तो न चिन्ता किचित्काक्षितमर्थ प्रसूते] दुग्धे किन्तुत्साहः ॥१८॥ स खलु स्वस्येवापुण्योदयोऽपराधो वा सर्वेषु कल्पफलप्रदोऽपि स्वामो भव. त्यात्मनि बन्ध्यः ।।१९।। स सदेव दुःखितो यो मूलधनसंवर्धयन्ननुभवति ॥२०॥ मूर्खदुर्जनचाण्डालपतितैः सह संगति न कुर्यात् ॥२१॥ किं तेन तुष्टेन यस्य हरिद्वाराग इव चित्तानुरागः ॥२२॥ स्वात्मानमविज्ञाय पराक्रमः कस्य न परिभवं करोति ॥२३॥ नाकान्तिः पराभियोगस्योत्तरं किंतु युक्तरुपन्यासः ॥२४॥ राज्ञोऽस्थाने कुपितस्य कुतः परिजनः ॥२५॥ न मतेषु रोदितव्यमश्रुपातसमा हि किल पतन्ति तेषां हृदयेष्वङ्गाराः ॥२६॥ अतीते च वस्तुनि शोकः श्रेयानेव यद्यस्ति तत्समागमः ॥२७॥ शोकमात्मनि चिरमनुवासयंस्त्रिवर्गमनुशोषयति ॥२८॥
स किं पुरुषो योऽकिंचनः सन् करोति विषयाभिलाषम् ॥२९|| .० अपूर्वेषु प्रियपूर्व संभाषणं स्वर्गच्युतानां लिङ्गम् ।।३०||
न ते मृता येषामिहास्ति शाश्वती कोतिः ॥३१॥ स केवलं भूभाराय जातो येन न यशोभिधवलितानि भुवनानि ॥३२॥ परोपकारो योगिनां महान् भवति श्रेयोबन्ध इति ॥३३॥ का नाम शरणागतानां परीक्षा ॥३४॥ अभिभवनमन्त्रैण परोपकारो महापातकिनां न महासत्वानाम् ॥३५॥
नीतिवाक्यामृत में राजनीति
२५०

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255