Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 238
________________ . तस्य भूपतेः कुतोऽभ्युदयो जयो वा यस्य द्विषत्सभासु नास्ति गुणग्रहणाप्रागल्भ्यम् ॥३६॥ तस्य गृहे कुटुम्बं धरणीयं यत्र न भवति परेषामिषम् ॥३७॥ परस्त्रीद्रव्यरक्षणेन नात्मनः किमपि फलं विप्लवेन महाननर्थसंबन्धः ||३८|| आत्मानुरक्तं कथमपि न त्यजेत् यद्यस्ति तदन्ते तस्य संतोषः ॥ ३९ ॥ आत्मसंभावितः परेषां भृत्यानामसहमानश्च भृत्यो हि बहुपरिजनमपि करोत्येक स्वामिन अपराधानुरूपो दण्डः पुत्रेऽपि प्रणेत्तव्यः ॥ ४१ ॥ देशानुरूपः करो ग्राह्यः ॥४२॥ प्रतिपाद्यानुरूपं वचनमुदाहर्तव्यम् ॥ ४३ ॥ आयानुरूपी व्ययः कार्यः ॥४४॥ ऐश्वर्यानुरूप विलासो विधातव्यः ॥४५॥ वनश्रद्धानुरूपस्त्यागोऽनुसर्तव्य: ॥ ४६ ॥ | सहायानुरूपं कर्म आरब्धव्यम् ||४७ || ● स पुमान् सुखी यस्यास्ति संतोषः ॥ ४८ ॥ रजस्वलाभिगामीचाण्डालादप्यधमः ॥४९॥ सलज्जं निर्लज्जं न कुर्यात् ॥५०॥ सपुमान् पटावृतोऽपि नग्न एव यस्य नास्ति सच्चारित्रमावरणम् ॥५१॥ सनग्नोऽप्यनग्न एव यो भूषितः सच्चरित्रेण ॥ ५२॥ सर्वत्र संशयानेषु नास्ति कार्यसिद्धिः ||५३ || न क्षीरघृताभ्यामन्यत् परं रसायनमस्ति ||१४|| परोपघातेन वृत्तिर्निर्भाग्यानाम् ॥ १५५ ॥ वरमुपवासो, न पुनः पराधीनं भोजनम् ||५६ || स देशोऽनुसर्तव्यो यत्र नास्ति वर्णसंकरः ||१७|| स जात्यन्धो यः परलोकं न पश्यति ॥५८॥ व्रतं विद्या सत्यमानृशंस्यमलौल्यता च ब्राह्मण्यं न पुनर्जातिमात्रम् ॥ ५९॥ निःस्पृहानां का नाम परापेक्षा ॥ ६०॥ कं पुरुषमाशा न क्लेशयति ॥ ६१ ॥ ॥ संयमी गृहाश्रमो वा यस्याविद्यातृष्णाभ्यामनुपहतं चेतः ॥ ६२ ॥ शीलमलङ्कारः पुरुषाणां न देहखेदावहो बहिराकल्पः ||६३ ॥ कस्य नाम नृपतिमित्रं ॥ ६४ ॥ अप्रियकर्तुर्नु प्रियकरणात्परममाचरणम् ॥ ६५॥ अप्रयच्छन्नथिनो न परुषं ब्रूयात् ॥ ६६ ॥ स स्वामी मरुभूमिर्यत्रार्थिनो न भवन्तीष्टकामाश्च ॥ ६७॥ गीतिवाक्यामृत का मूल सूत्र- 413 २३१

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255