Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
शत्रावपि गृहायाते संभ्रमः कर्तव्यः किं पुनर्न महति ॥२६॥ अन्तःसारधनमिव स्वधर्मो न प्रकाशनीयः ॥२७॥ मदप्रमादजेर्दोषैर्गुरुपु निवेदनमनुशयः प्रायश्चित्तं प्रतीकारः ॥२८॥ श्रीमतोऽर्थाजने कायक्लेशो धन्यो यो देवद्विजान् प्रोणाति ।।२।। चणका इव नीचा उदरस्थापिता अपि नाविकर्वाणास्तिष्ठन्ति ॥३०॥ स पुमान वन्द्यचरितो यः प्रत्युपकारमनपेक्ष्य परोपकारं करोति ।।३।। अज्ञानस्य वैराग्यं भिद्घविटत्वमधनस्य विलासो वेश्यारतस्य शीचमविदितवेदितव्यस्य तत्त्वाग्रह इति पञ्च न कस्य मस्तकशूलानि ॥३२॥ स हि पञ्चमहापातको योऽशस्त्रमशास्त्र वा पुरुषमभियुञ्जीत ॥३शा उपाश्रुति श्रोतुमिव कार्यवशालोचमपि स्वयमुपसर्पेत् ॥३४।। अर्थी दोषं न पश्यति ॥३५॥ गृहदास्यभिगमो गृहं गृहिणी गृहपति च प्रत्यवसादयति ।।३६॥ वेश्यासंग्रहो देवद्विजगृहिणीबन्धूनामुच्चाटनमन्त्रः ।।३७|| अहो लोकस्य पापं, यन्निजा स्त्री रतिरपि भवति निम्बसमा, परग्रहीता शुन्यपि भवति रम्भासमा ॥३८॥ स सुखी यस्य एक एव दारपरिग्रहः ॥३९॥ व्यसनिनो यथा सुखमभिसारिकासु न तथार्थवतीषु ॥४०॥ महान् धनव्ययस्तदिच्छानुवर्तनं दैन्यं चार्थवतीषु ।।४।। अस्तरणं कम्बलो जीवधन गर्दभः परिग्रहो वोढा सर्वकर्माणश्च भृत्या इति कस्य नाम न सुखावहानि ॥४२॥ लोभवति भवन्ति विफलाः सर्व गणाः ॥४३॥ प्रार्थना के नाम न लघयति ॥४४॥ न दारिद्यात्परं पुरुषस्य लाञ्छनमस्ति यत्संगेन सर्वे गुणा निष्फलतां यान्ति ।४५|| अलब्धार्थोऽपि लोको धनिनो भाण्डो भवति ॥४६॥ धनिनो यतयोऽपि चाटुकाराः॥४७|| न रत्नहिरण्यपूताज्जलात्परं पावनमस्ति ॥४८॥ स्वयं मेध्या आपो वह्नितप्ता विशेषतः ।।४९|| स एवोत्सवो पत्र वन्दिमोक्षो दीनोद्धरणं च ॥५०॥ तानि पर्वाणि येष्वतिथिपरिजनयोः प्रकामं संतर्पणम् ॥५१॥ तास्तिथयो यासु नाधर्माचरणम् ॥५२॥ सा तीर्थयात्रा यस्यामकृत्यनिवृत्तिः ।।५३।। तत्पाण्डित्यं यत्र क्योविद्योचितमनुष्ठानम् ॥५४॥ तच्चातुर्य यत्परप्रीत्या स्वकार्यसाधनम् ॥५५।।
नीक्षिवाक्यामृप्त का मूल सूत्र-पाठ
३०

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255