Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 239
________________ प्रजापालनं हि राज्ञो यज्ञो न पुनर्भूतानामालम्भः ॥ ६८ ॥ प्रभूतमपि नानपराधसत्वव्यापत्तये नृपाणां बलं धनुर्वा किंतु शरणागत रक्षणाय ||३९|| २७. व्यवहारसमुद्देशः कलत्रं नाम नराणामनिगडमपि दृतं धनमान ॥१॥ श्रीप्यवश्यं भर्तव्यानि माता कलत्रमप्राप्तव्यवहाराणि चापत्यानि ॥२॥ दानं तपः प्रायोपवेशनं तीर्थोपासनफलम् ॥३॥ तीर्थोपवासिषु देवस्वापरिहरणं क्रव्यादेषु कारुण्यमिव स्वाचारच्युतेषु पापभीरुत्वमिव प्राहुरधार्मिकत्वमतिनिष्ठुरत्वं वञ्चकत्वं प्रायेण तीर्थवासिनां प्रकृतिः ॥१४॥ स किं प्रभुर्यः कार्यकाले एव न संभावयति भृत्यान् ||५|| स किं भृत्यः सखा वा यः कार्यमुद्दिश्यार्थं याचते ||५| यार्थेन प्रणयिनी करोति चाङ्गादृष्टि सा किं भार्या ||७|| स किं देशो यत्र नास्त्यात्मनो वृत्तिः ॥८॥ स किं बन्धुर्ये व्यसनेषु नोपतिष्ठते ॥२॥ तत्किं मित्रं यत्र नास्ति विश्वासः ||१०|| स कि गृहस्थो यस्य नास्ति सरकलत्रसंपत्तिः ॥ ११॥ तल्कि दानं यत्र नास्ति सत्कारः ॥ १२ ॥ तत्कि भुक्तं यत्र नास्त्य तिथिसंविभागः ॥ १३ ॥ कि प्रेम यत्र कार्यवशात् प्रत्यावृतिः ||१४|| तत्किमाचरणं यत्र वाच्यता मायाव्यवहारो वा ॥१५॥ तत्किमपत्यं यत्र नाध्ययनं विनयो वा ॥ १६॥३ तत्किं ज्ञानं यत्र मदेनान्धता चित्तस्य ॥१७॥ तत्कि सौजन्यं यत्र परोक्षे पिशुन भावः ॥ १८ ॥ सा कि श्रीया न संतोषः सत्पुरुषाणाम् ॥ १९॥ टिंक कृत्यं यत्रोतिरूपकृतस्य ॥२०॥ तयोः को नाम निर्वाहो यो द्वावपि प्रभूतमानिनो पण्डितो लुब्धो मूर्खो घासन वा ॥२१॥ स्ववान्त इव स्वदत्तं नाभिलाषं कुर्यात् ||२२|| उपकृत्य मूकभावोऽभिजातीनाम् ||२३|| परदोषश्रवणे वधिरभावः सत्पुरुषाणाम् ||२४|| परकलदर्शनेऽन्धभावो महाभाग्यानाम् ||२५|| २११ नीतिवाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255