Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रजापालनं हि राज्ञो यज्ञो न पुनर्भूतानामालम्भः ॥ ६८ ॥
प्रभूतमपि नानपराधसत्वव्यापत्तये नृपाणां बलं धनुर्वा किंतु शरणागत
रक्षणाय ||३९||
२७. व्यवहारसमुद्देशः
कलत्रं नाम नराणामनिगडमपि दृतं धनमान ॥१॥ श्रीप्यवश्यं भर्तव्यानि माता कलत्रमप्राप्तव्यवहाराणि चापत्यानि ॥२॥ दानं तपः प्रायोपवेशनं तीर्थोपासनफलम् ॥३॥
तीर्थोपवासिषु देवस्वापरिहरणं क्रव्यादेषु कारुण्यमिव स्वाचारच्युतेषु पापभीरुत्वमिव प्राहुरधार्मिकत्वमतिनिष्ठुरत्वं वञ्चकत्वं प्रायेण तीर्थवासिनां प्रकृतिः ॥१४॥
स किं प्रभुर्यः कार्यकाले एव न संभावयति भृत्यान् ||५||
स किं भृत्यः सखा वा यः कार्यमुद्दिश्यार्थं याचते ||५| यार्थेन प्रणयिनी करोति चाङ्गादृष्टि सा किं भार्या ||७|| स किं देशो यत्र नास्त्यात्मनो वृत्तिः ॥८॥
स किं बन्धुर्ये व्यसनेषु नोपतिष्ठते ॥२॥
तत्किं मित्रं यत्र नास्ति विश्वासः ||१०|| स कि गृहस्थो यस्य नास्ति सरकलत्रसंपत्तिः ॥ ११॥ तल्कि दानं यत्र नास्ति सत्कारः ॥ १२ ॥ तत्कि भुक्तं यत्र नास्त्य तिथिसंविभागः ॥ १३ ॥ कि प्रेम यत्र कार्यवशात् प्रत्यावृतिः ||१४|| तत्किमाचरणं यत्र वाच्यता मायाव्यवहारो वा ॥१५॥ तत्किमपत्यं यत्र नाध्ययनं विनयो वा ॥ १६॥३ तत्किं ज्ञानं यत्र मदेनान्धता चित्तस्य ॥१७॥ तत्कि सौजन्यं यत्र परोक्षे पिशुन भावः ॥ १८ ॥
सा कि श्रीया न संतोषः सत्पुरुषाणाम् ॥ १९॥
टिंक कृत्यं यत्रोतिरूपकृतस्य ॥२०॥
तयोः को नाम निर्वाहो यो द्वावपि प्रभूतमानिनो पण्डितो लुब्धो मूर्खो
घासन वा ॥२१॥
स्ववान्त इव स्वदत्तं नाभिलाषं कुर्यात् ||२२|| उपकृत्य मूकभावोऽभिजातीनाम् ||२३|| परदोषश्रवणे वधिरभावः सत्पुरुषाणाम् ||२४|| परकलदर्शनेऽन्धभावो महाभाग्यानाम् ||२५||
२११
नीतिवाक्यामृत में राजनीति

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255