Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 231
________________ मदिराक्षी मगधेषु मन्मथविनोदं, कवरीनिगूढ़ेनासिपत्रेण चन्द्ररसा पाण्डयेषु पुण्डरीकमिति ॥३६॥ अमृतरसवाप्य इव श्रीजसुखोपकरणं स्त्रियः ।।३।। कस्तासां कार्याकार्यविलोकनेऽधिकारः ||३८t अपत्यपोषणे गृहकर्मणि शरीरसंस्कारे शयनावसरे स्त्रीणां स्वातन्त्र्य नान्यत्र ॥३९|| अतिप्रसक्तेः स्त्रोषु स्वातन्त्र्यं करपत्रमिव पत्यु विदार्य हृदयं विश्राम्यति ॥४०॥ स्त्रीवशपुरुषो नदीप्रवाहपतितपादप इव न चिरं नन्दति ।।४।। पुरुषमुष्टिस्था स्त्रो खड्मयष्टिरिव कमुत्सवं न जनयति ||४२|| नालीव स्त्रियो व्युत्पादनोयाः स्वभावसुभगोऽपि शास्त्रोपदेशः स्त्रीषु, शस्त्रीषु पयोलव इव विषमता प्रतिपद्यते ॥४३॥ अध्रवेणाधिनायथेन वश्यामनुभवन्पुरुषो न चिरमनुभवति सुखम् ॥४४॥ विसर्जनाकारणाभ्यां तदनुभवे महाननर्थः ॥४५॥ वेश्यासक्तिः प्राणार्थहानि कस्य न करोति ।।४६॥ घनमनुभवन्ति वेश्या न पुरुषम् ॥४७॥ धनहीने कामदेवेऽपि न प्रीति बध्नन्ति वेश्याः ॥४८॥ स पुमान् न भवति सुखी, यस्यातिशयं वेश्यासु दानम् ॥४९॥ स पशोरपि पशुः यः स्वधनेन परेषामर्थवन्तों करोति वेश्याम् ॥५०॥ आचित्तविश्रान्ते वेश्यापरिग्रहः श्रेयान् ॥५१॥ सुरक्षितापि वेश्या न स्वां प्रकृति परपुरुषसेबनलक्षणां त्यजति ॥५२॥ या यस्य प्रकृतिःसा तस्य देवेनापि नापनेतु शक्येत् ॥५३॥ सुभोजितोऽपि श्वा किमशचोन्यस्थोनि परिहरति ॥५४॥ न खलु कपिः शिक्षाशतेनापि चापल्यं परिहरति ।।५५|| इक्षुरसेनापि सिक्तो निम्बः कटुरेव ॥५६।। क्षीराश्रितशर्करापानभोजितश्चाहिन कदाचित् परित्यजति विषम् ।।५७॥ सन्मानदिवसादायुः कुल्यानामपग्रहहेतुः ।।५८) तन्त्रकोशवधिनी वृत्तियादान् विकारयति ।।५।। तारुण्यमधिवात्य संस्कारसाराहितोपयोगाच्च शरीरस्य रमणीयत्वं न पुनः स्वभावः ।।६०|| भक्तिविश्रम्भादव्यभिचारिणं कुल्यं पुत्रं वा संवर्धयेत् ॥६१।। विनियुञ्जीत उचितेषु कर्मसु ||६२।। भर्तरादेशं न विकल्पयेत् ॥६॥ अन्यत्र प्राणबाधाबहुजनविरोधपातकेभ्यः ॥६४।। नीसिवाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255