Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
सर्वाः स्त्रियः क्षीरोदवेला इव विषामृतस्थानम् ।।१०।। मकरदंष्ट्रा इव स्त्रियः स्वभावादेव वक्रशीलाः ॥११॥ स्त्रीणां वशोपायो देवानामपि दुलंभः ॥१२॥ कलयं रूपबत्सुभगमनवद्याचारमपरिक्ष महतः युगल कामदेवोत्संगस्थापि स्त्रो पुरुषान्तरमभिलषति च ॥१४॥ न मोहो लज्जा भयं स्त्रीणां रक्षणं किन्तु परपुरुषादर्शनं संभोगः सर्वसाधारणता च ।।१५।। दानदर्शनाभ्यां समवृत्तौ हि पुसि नापराध्यन्ते स्त्रियः ।।१६|| परिगृहीतासु स्त्रीषु प्रियाप्रियत्वं न मन्येत ॥१७|| कारणवशानिम्बोऽप्यनुभूयते एव ॥१८॥ चतुर्थ दिवसस्नाता स्त्री तीर्थम, तीर्थोपराधो महानधर्मानुबन्धः ॥१९॥ ऋसावपि स्त्रियमुपेक्षमाणाः पितृणामृणभाजनम् ॥२०॥ अवरुद्धाः स्त्रियः स्वयं नश्यन्ति स्वामिनं वा नाशयन्ति ॥२१॥ न स्त्रीणामकर्तव्ये मर्यादास्ति वरमविवाहो नोटोपेक्षणम् ।।२२॥ अकृतरक्षस्य कि कलनेणाकृषत: कि क्षेत्रेण ॥२३॥ सपत्नीविधानं पत्युरसमञ्जसं च विमाननमपत्याभावश्च चिरविरहश्च स्त्रीणां विरक्तकारणानि ||२४|| न स्त्रीणां सहजो गुणो दोषो वास्ति किं तु नद्यः समुमिव यादृशं पतिमाग्नुवन्ति तादृश्यो भवन्ति स्त्रियः ॥२५॥ स्त्रीणां दौत्यं स्त्रिय एवं कुर्युस्तैरश्चोऽपि पुयोगः स्त्रियं दूपयति कि पुनर्मानुष्यः ॥२६॥ वंशविशुद्ध्यर्थमनर्थपरिहारार्थ स्त्रियो रक्ष्यन्ते न भोगार्थम् ॥२७॥ भोजनवत्सर्वसमानाः पण्याङ्गनाः कस्तासु हर्षामर्षयोरवसरः ॥२८॥ यथाकामं कामिनीनां संग्रहः परमनीविानकल्याणावहः प्रक्रमोऽदौवारिके द्वारि को नाम न प्रविशति ॥२९॥ मातृव्य जनविशुद्धा राजवसत्युपरिस्थायिन्यः स्त्रियः संभक्तव्याः ॥३०॥ ददुरस्य सर्पगृहप्रवेश इव स्त्रीगृहप्रवेशो राज्ञः ॥३१।। न हि स्त्री गृहादायातं किंचित्स्वयमनुभवनीयम् ॥३२।। नापि स्वयमनुभवनीयेषु स्त्रियो नियोकव्याः ॥३३॥ संवननं स्वातन्त्र्यं चाभिलषन्त्यः स्त्रिय: किं नाम न कुर्वन्ति ॥३४॥ श्रूयते हि किल आत्मनः स्वच्छन्दवृत्तिमिच्छन्ती विबिपितगण्डूषेण मणिकृण्डला महादेवी पवनेषु निजतनुजराज्यार्थ जघान राजानमङ्गराजम।।३५॥ विषालक्तकदिग्धेनाधरेण वसन्तमतिः शरसेमेषु सुरतविलास, विषोपलिप्तेन
मेखलामणिना वृकोदरी दशार्गेषु मदनार्णवम्, निशितनेमिना मुकुरेण नीतिवाक्यामृत का मूळ सून-पाठ
१२३

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255