Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 216
________________ . गुणदोषावनिश्चित्यानुग्रहनिग्रहविधानं ग्रहाभिनिवेश इव ॥४९॥ उपकारापकारासमर्थस्य तोषरोषकरणमात्मविडम्बनमिव ॥५०॥ ग्राम्यस्त्रीविद्रावणकारि गलगजितं नामशूराणाम् ॥२१॥ अ विभवो गमागमा दरोगगरसो न तुप: स्वस्येवोपभोग्यो व्याधिरिव ॥५२॥ स किं गुरुः पिता सुहृद्वा योऽभ्यसूययाऽभ बहुदोषं बहुषु वा दोष प्रकाशयति न शिक्षयति च ॥५३॥ स कि प्रभुर्यश्चिरसेवकेष्वेकमप्यपराधं न सहते ॥५४॥ १२. सेनापतिसमुद्देशः अभिजनाचारप्राज्ञानुरागशौचशौर्यसंपन्नः प्रभाववान् बहुबान्धवपरिवारो निखिलनयोपायप्रयोगनिपुणः समभ्यस्तसमस्तवाहनायुधयुद्धलिपिभाषात्मपरिज्ञानस्थितिः सकलतन्त्रसामन्ताभिमतः सांग्रामिकाभिरामिकाकारशरीरो भर्तरादेशाभ्युदयहितवृत्तिषु निविकल्पः स्वामिनात्मवन्मानार्थप्रतिपत्तिः राजचिह्नः संभावितः सर्वक्लेशायाससह इति सेनापति गुणाः ॥१॥ स्वैः परैश्च प्रधृष्यप्रकृतिरप्रभाववान् स्त्रीजितत्वमौद्धत्यं व्यसनिताक्षयव्ययप्रवासोपहतत्वं तन्त्राप्रतीकारः सर्वैः सह विरोधः परपरीवादः परुषभाषित्वमनुचित्तज्ञतासंविभागित्वं स्वातन्त्र्यात्मसंभावनोपहतत्वं स्वामिकार्यव्यसनोपेक्षः सहकारिकृतकार्यविनाशो राजहितवृत्तिषु चालुत्वमिति सेनापतिदोषाः ।।२।। सचिरंजीवति राजपुरुषो यो नगरनापित इवानुवृत्तिपरः सर्वासु प्रकृतिषु ।।३।। १३. दूतसमुद्देशः अनासम्नेष्वर्थेषु दूतो मन्त्री |शा स्वामिभक्तिरव्यसनिता दाक्ष्यं शुचित्वममूर्षता प्रागल्भ्यं प्रतिभानवत्वं । क्षान्तिः परमर्मवेदित्वं जातिश्च प्रथमे दूतगुणाः ॥२॥ स त्रिविधो निसृष्टार्थः परिमितार्थः शासनहरश्चेति ।।३।। यत्कृतौ स्वामिनः सन्धिविग्रही प्रमाणं स निसृष्टार्थः यथा कृष्णः पाण्डवानाम् ॥४॥ अविज्ञातो दुतः परस्थानं न प्रविशेन्निगच्छेदा ।।५।। मत्स्वामिनासंधातुकामो रिपुर्मा विलम्बयितुमिच्छतीत्यननुज्ञासोऽपि मोतिवाक्यामृत का मूल सूत्र-पाठ

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255