Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 226
________________ अन्योऽन्यरक्षकः खन्याकरद्रव्यना धनवान् नातिवृद्धना तिहीनग्रामो बहुसारविचित्रधान्यहिरण्यपण्योत्पत्ति र देवमातृकः पशुमनुष्यहितः श्रेणिशूद्रकर्षकप्राय इति जय गुषाः क्षी विषतृणोदकोषरपाषाणकण्टक गिरिगसँग रप्रायभूमिभूविर्षा जीवनो व्याललुब्ध कम्लेच्छबहुलः स्वल्प सस्योत्पत्तिस्तरुफलाधार इति देशदोषाः ॥९॥ तत्र सदा दुर्भिक्षमेव यत्र जलदजलेन सस्योत्पत्तिरकृष्टभूमिश्चारम्भः ||१०|| क्षत्रियप्राया हि ग्रामाः स्वल्पास्वपि बाधासु प्रतियुद्ध्यन्ते ॥ ११॥ म्रियमाणोऽपि द्विजलोको न खलु सान्त्वेन सिद्धमप्यर्थं प्रयच्छति ||१२| स्वभूमिकं भुक्तपूर्वमभुक्तं वा जनपदं स्वदेशाभिमुखं दानमानाभ्यां परदेशा - दावहेतु वासयेच्च ॥१३॥ 1 स्वल्पोऽप्यादायेषु प्रजोपद्रवो महान्तमर्थं नाशयति ॥ १४॥ क्षीरिषु कणिशेषु सिद्धादायो जनपदमुडासयति ||१५| लवनकाले सेनाप्रचारो दुर्भिक्षमावहति ||१६|| सर्वबाधा प्रजानां काशं पीडयति ॥ १७॥ दत्तू परिहारमनुगृह्णीयात् ||१८|| मर्यादातिक्रमेण फलवत्यपि भूमिर्भवत्यरण्यानी ॥ १९ ॥ क्षीणजन संभावनं तृणशलाकाया अपि स्वयमग्रहः कदाचित्किचिदुपजीवनमिति परमः प्रजानां वर्धनोपायः ||२०|| न्यायेन रक्षिता पण्यपुटमेदिनो पिण्डा राज्ञां कामधेनुः ॥२१॥ राज्ञां चतुरङ्गबलाभिवृद्धये भूयांसो भक्तग्रामाः ॥२२॥ सुमहच्च गोमण्डलं हिरण्याय युक्तं शुल्कं कोशवृद्धिहेतुः ||२३|| देवद्विजप्रदेया गांहृतप्रमाणा भूमितुरादातुश्च सुखनिर्वाहा ||२४|| क्षेत्रवप्रखण्डधर्मायतनानामुत्तरः पूर्व बाधते न पुनरुत्तरं पूर्वः ॥२५॥ २०. दुर्गसमुद्देशः यस्याभियोगात्परे दुःखं गच्छन्ति दुर्जनोद्योगविषया वा स्वस्यापदो गमयतीति दुर्गम् ||१|| तद्विविधं स्वाभाविकमाहार्य च ॥२॥ वैषम्यं पर्याप्तान्रकाशो यवसेन्धनोदक भूयस्त्वं स्वस्य परेषामभावो बहुधान्यरससंग्रहः प्रवेशापसारौ वीरपुरुषा इति दुर्गसंपत् अन्यह्नन्दिशालावत् ||३|| अदुर्गो देशः कस्य नाम न परिभवास्पदम् ||४|| अदुर्गस्य राज्ञः पयोधिमध्ये पोतच्युतपक्षिवदापदि नास्त्याश्रयः ॥१५॥ नीतिवाक्यामृत का मूल सूध-पाठ २१९

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255