Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
संबन्धी ज्ञातिभावेनाक्रम्य सामवायिकान् सर्वमप्यर्थ ग्रसते ॥२५॥ संबन्धस्त्रिविषः श्रीतो मौस्यो यौलश्च ।।२६।। सहदीक्षितः सहाध्यायी वा श्रोतः ॥२७॥ मुखेन परिज्ञातो मौख्यः ॥२८॥ यौनेर्जातो यौनः ॥२९॥ वाचिकसंबन्धे नास्ति संबन्धान्तरानुवृत्तिः ॥३०॥ न ते कमप्यधिकुर्यात् सत्यपराधे यमुपहत्यानुशयीत ॥३१॥ मान्योऽधिकारी राजाज्ञामबजाय निरवग्रहश्चति ॥३२॥ चिरसेबको नियोगी नापराधेष्वाशङ्कते ॥३३॥ उपकर्ताधिकारस्य उपकारमेव ध्वीकृत्य सर्वमवलुम्पति ॥३४॥ . सहपाशुक्रीडितोऽमात्योऽतिपरिचयात् स्वयमेव राजायते ॥३५॥ अन्तर्दुष्टो नियुक्तः सर्वमनर्थमुत्पादयति ॥३६॥ शकुनि-शकटालावत्र दृष्टान्तो ॥३७॥ सुहृदि नियोगिन्यवश्यं भवति धनमित्रनाशः ॥३८॥ मूर्खस्य नियोगे भर्तुधार्थयशसां संदेहो निश्चितो चानर्थनरकपाती ॥३९।। सोऽधिकारी चिरं नन्दति स्वामिप्रसादो नोत्सेकयति ।।४।। कि तेन परिच्छदेन यत्रात्मक्लेशेन कार्य सुखं वा स्वामिनः ॥४१|| का नाम निवृत्तिः स्वयमूढतृणभोजिनो गजस्य ।।४।। अश्वसधर्माणः पुरुषाः कर्मसु नियुक्ता विकुर्वते तस्मादहन्यहनि तान् परीक्षेत् ॥४३॥ मार्जारेषु दुग्धरक्षणमिव नियोगिषु विश्वासकरणम् ||४|| ऋद्धिश्चित्तविकारिणी नियोगिनामिति सिद्धानामादेशः ॥४५॥ सर्वोऽप्यतिसमृद्धोऽधिकारी भवत्यायत्यामसाध्यकृच्छ्रसाध्यः स्वामिपदाभिलाषी वा ॥४६॥ भक्षणमुपेक्षणं प्रज्ञाहीनत्वमुपरोधः प्राप्ताप्रिवेशो द्रव्यविनिमयश्चेत्यमाश्यदोषाः 11४ा बहुमुख्यमनित्यं च करणं स्थापयेत् ।।४।। स्त्रीष्वर्थेषु च मनागप्यधिकारे न जातिसंबन्धः ।।४९|| स्वपरदेशजावनपेक्ष्यानित्यश्चाधिकारः ॥५॥ आदायफनिबन्धकप्रतिबन्धकनीबीग्राहकराजाध्यक्षाः करणानि ॥५१॥ आयव्ययविशुद्ध द्रव्यं नीवो ॥५२॥ नीवीनिबन्धकपुस्तकग्रहणपूर्वकमायव्य यो विशोधयेत् ॥५३॥ आयव्ययविप्रतिपत्तो कुशलकरणकार्यपुरुषेभ्यस्तहिनिश्चयः ॥५४॥' नित्यपरीक्षण कर्मविपर्ययः प्रतिपत्तिदानं नियोगिष्वर्थोपायाः १५५।। दीसिवाक्यामृत का मूल सून-पाठ
२४ २८

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255