Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
विकारिणि प्रभो को नाम न विरज्यते ||२८|| अधर्मपरे राशि को नाम नाधर्मपरः || २९॥ राज्ञावज्ञातो यः स सर्वैरवज्ञायते ||३|| पूजितं पूजयन्ति लोकाः ||३१|| प्रजाकार्यं स्वयमेव पश्येत् ॥ ३२ ॥ | यथावसरमुदारं कारयेत्॥२३॥
दुर्दर्शो हि राजा कार्याकार्यं विपर्यासमासन्नैः कार्यं द्विषतामतिसंधातीयश्च भवति ||३४||
वैद्येषु श्रीमतां व्याधिवर्धनादिव नियोगिषु भर्तृव्यसनादपरो नास्ति जीवनोपायः ||३५||
कार्यार्थिनः पुरुषान् लञ्चलुञ्चानिशाचराणां भूतवलीन कुर्यात् ||३६|| ञ्चलुञ्चा हि सर्वपातकानामागमनद्वारम् ||३७| मातुः स्तनमपि लुञ्चन्ति सञ्चोपजीविनः ||३८|| येन कार्यकारिभिरुद्धः स्वामी विक्रीयते ॥ ३९॥ प्रासादध्वंसनेन लोकीलकलाभ हव लञ्चेन राज्ञोऽर्थलाभः ||४०|| राशो लञ्चेन कार्यकरणे कस्य नाम कल्याणम् ॥४१॥ देवतापि यदि चौरेषु मिलति कुतः प्रजानां कुशलम् ॥४२ || लुञ्चेनार्थोपायं दर्शयन् देश कोशं मित्रं तन्त्रं च भक्षयति ||४३|| राज्ञान्यायकरणं समुद्रस्य मर्यादालङ्घनमादित्यस्य तमः पोषणमिव मातुश्चापत्य भक्षणमिव कलिकालविजृम्भितानि ॥४४॥
न्यायतः परिपालके राशि प्रजानां कामदुघा भवन्ति सर्वा दिशः ॥४५॥ काले वर्षति मघवान्, सर्वाश्चेितयः प्रशाम्यन्ति राजानमनुवर्तन्ते सर्वेऽपि लोकपालाः ||४६||
सेन मध्यममप्युत्तमं लोकपालं राजानमाहुः ॥४७॥
अव्यसनेन क्षीणघनान् मूलधनप्रदानेन संभावयेत् ॥१४८॥
राज्ञो हि समुद्रावधिमंही कुटुम्बं कलत्राणि च वंशवर्धनक्षेत्राणि ॥४१॥ नामुपायनमप्रतिकुर्वाणो न गृह्णीयात् ॥५०॥
आगन्तुके रसहनेश्च सह नर्म न कुर्यात् ॥ ५१ ॥
पूज्यैः सह नाधिकं वदेत् ॥५२॥
भर्तुमशक्यप्रयोजनं च जनं नाशया परिक्लेशयेत् ॥१५३॥
पुरुषस्य पुरुषो न दासः किंतु धनस्य ॥५४॥
को नाम धनहीनो न भवेल्लघुः ॥५५॥
सर्वधनेषु विद्यैव धनं प्रधानमहार्यत्वात् सहानुयायिस्वाच्च ॥५६॥ सरित्समुद्रमिव नीचोपगतापि विद्या दुर्दर्शमपि राजानं संगमयति ॥५७॥
नीतिवाक्यामृत का मूळ सूत्र-पाठ
२१५

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255