Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
शिष्टजनसंसगंदुजेनासंसर्गाभ्यां पुरातनमहापुरुषचरितोस्थिताभिः कथाभि• राहाय व्यसनं प्रतिबध्नीयात् ।।५।। स्त्रियमतिशयेन भजमानो भवत्यवश्यं तृतीया प्रकृतिः ॥६॥ सौम्यधातुक्षयेण सर्वधातुक्षयः |७|| पानशौण्डश्चित्तविभ्रमात् मातरमपि गच्छति ॥८॥ मृगयासक्तिः स्तेनव्यालद्विषद्दायादानामामिषं पुरुषं करोति ।।९।। द्यूतासक्तस्य किमप्यकृत्यं नास्ति ॥१०॥ मातर्यपि हि मृतायां दोव्यत्येव हि कितवः ॥११॥ पिशुनः सर्वेषामविश्वास जनयति ॥१२॥ दिवास्वापः गुप्तव्याधिव्यालानामुत्थापनदण्डः सकलकार्यान्तरायश्च ॥१३॥ व परपरीवादात् परं सर्वविद्वेषणभेषजमस्ति ||१४|| तौयंत्रयासक्तिः प्राणार्थमानेवियोजयति ॥१५॥ वृथाट्या नाविधाय कमप्यनर्थ विरमति ।।१६।। अतीवेाल स्त्रियो घ्नन्ति त्यजन्ति वा पुरुषम् ॥१७॥ परपरिग्रहाभिगमः कन्यादूषण वा साहसः ॥१८॥ यत् साहसं दशमुखदण्डिकाविनाशहेतु: सुप्तसिद्धमेव ।।१९।। यत्र नामस्मीत्यध्यवसायस्तत् साहसम् ॥२०॥ अर्थदूषकः कुबेरोऽपि भवति भिक्षाभाजनम् ॥२१॥ अतिव्ययोऽपात्रव्ययश्चार्थदूषणम् ॥२२॥ हर्षामर्षाभ्यामकारणं तृणाङ्कुरमपि नोपहन्यारिकपुनर्मत्यंम् ॥रशा भूयते किल निष्कारणभूतावमानिनो वातापिरिल्वलश्च द्वावसुरावगस्त्याशनाद्विनेशतुरिति ॥२४॥ यथादोषं कोटिपि गृहीता न दुःखायते । अन्यायेन पुनस्तृणशलाकापि गृहीता प्रजाः खेदयति ॥२५॥ तरच्छेदेन फलोपभोगः सकृदेव ॥२६॥ प्रजाविभवो हि स्वामिनोऽद्वितीयो भाण्डागारोऽतो युक्तितस्तमुपभुञ्जीत२७॥ राजपरिगृहीतं तृणमपि काञ्चनीभवति [ जायते पूर्वसंचितस्याप्यर्थस्यापहाराय ]" ॥२८॥ वाक्पारुष्यं शस्त्रपातादपि विशिष्यते ॥२९॥ जातिवयोवृत्तविद्यादोषाणामनुचितं वचो वाक्पारुष्यम् ॥३०॥ स्त्रियमपत्यं मृत्यं च तथोक्त्या विनयं ग्राहयेद्यथा हृदयप्रविष्टाचछल्यादिव न ते दुर्मनायन्ते ॥३१॥
१.येन हृदयसैतागो जायते तद्यतन वापारयम् । इत्यपि पाठः।
नोसिवाक्यामृप्त का मूल सूत्र-पाठ

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255