Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 218
________________ किमस्त्ययामिकस्य निशि कुशलम् ||७|| छात्रकापटिकोदास्थित गृहपतिवैदेहिकतापस किरातयमपट्टिकाहितुण्डिकशीण्डिकशीभिकपाटच्चर विविदूषक पीठमर्दन तक गायनवादकवाग्जीवनगणकशाकुनिकभिषगेन्द्रजालिकनेमित्तिकसूदास ठिकसंवादकतीक्ष्णरसदक रजडमूकबधिरान्धछभावस्थायियायिभेदेनावसर्पवर्गः ॥ ८ ॥ परममज्ञः प्रगल्भ छात्रः ॥९॥ यं कमपि समयमास्थाय प्रतिपन्न छात्रवेषकः कापटिकः ॥१०॥ प्रभूतान्तेवासी प्रज्ञातिशययुक्तो राज्ञा परिकल्पितवृत्तिरुदास्थितः ||११|| गृहपतिवैदेहिको ग्रामकूटश्रेष्ठिनी ॥ १२ ॥ बाह्यविद्याभ्यां लोकदम्भहेतुस्तापसः ॥१३॥ अल्पाखिलशरीरावयवः किरातः ||१४|| यमपट्टिको गोटिकः प्रतिगृहं चित्रपटदर्शी वा ॥ १५॥ महितुण्डिकः सर्वक्रीडाप्रसरः || १६|| शौण्डिकः कल्पपालः ॥ १७॥ ! शोभिकः क्षपाय पटावरणेन रूपदर्शी ||१८|| पाटच्चरश्चौरो बन्दीकारो वा ॥ १९ ॥ व्यसनिनां प्रेषणानुजीवो विटः ||२०|| सर्वेषां प्रहसनपात्रं विदूषकः ||२१|| कामशास्त्राचार्यः पीठमर्दः ||२२|| गीताङ्गपटप्रावरणेन नृत्यवृत्त्याजीवी नको नाटकाभिनयरजन को वा ॥२३॥ रूपाजीवावृत्युपदेष्टा गायकः ||२४|| गौतप्रबन्ध गतिविशेष वादकचतुर्विधातोद्यप्रचारकुशलो वादकः ||२५|| वाग्जीवी बेसालिकः सुतो वा ||२६|| गुणक: संख्याविद्देवज्ञो वा ॥ २७॥ शाकुनिकः शकुनवता ||२८|| भिषायुर्वेदविद्वेद्यः शस्त्रकर्मविच्च ||२९|| ऐन्द्रजालिकतन्त्र युक्त्या मनोविस्मयकरो मायावी वा ||३०|| नैमित्तिको लक्ष्यवेधी देवज्ञो वा ॥ ३१ ॥ महान सिकः सूदः ||३२| विचित्र भक्ष्यप्रणेता आरालिकः ॥३३॥ अङ्गमदं नकलाकुशली भारवाहको वा संवाहकः ॥ ३४॥ द्रव्यहेतोः कृच्छ्र ेण कर्मणा यो जीवितविक्रयी स तीक्ष्णोऽसनो वा ||३५|| बन्घुस्नेहरहिताः क्रूराः ||३६|| जीवामृत का सूळ सूत्र- पाठ **1

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255