SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ किमस्त्ययामिकस्य निशि कुशलम् ||७|| छात्रकापटिकोदास्थित गृहपतिवैदेहिकतापस किरातयमपट्टिकाहितुण्डिकशीण्डिकशीभिकपाटच्चर विविदूषक पीठमर्दन तक गायनवादकवाग्जीवनगणकशाकुनिकभिषगेन्द्रजालिकनेमित्तिकसूदास ठिकसंवादकतीक्ष्णरसदक रजडमूकबधिरान्धछभावस्थायियायिभेदेनावसर्पवर्गः ॥ ८ ॥ परममज्ञः प्रगल्भ छात्रः ॥९॥ यं कमपि समयमास्थाय प्रतिपन्न छात्रवेषकः कापटिकः ॥१०॥ प्रभूतान्तेवासी प्रज्ञातिशययुक्तो राज्ञा परिकल्पितवृत्तिरुदास्थितः ||११|| गृहपतिवैदेहिको ग्रामकूटश्रेष्ठिनी ॥ १२ ॥ बाह्यविद्याभ्यां लोकदम्भहेतुस्तापसः ॥१३॥ अल्पाखिलशरीरावयवः किरातः ||१४|| यमपट्टिको गोटिकः प्रतिगृहं चित्रपटदर्शी वा ॥ १५॥ महितुण्डिकः सर्वक्रीडाप्रसरः || १६|| शौण्डिकः कल्पपालः ॥ १७॥ ! शोभिकः क्षपाय पटावरणेन रूपदर्शी ||१८|| पाटच्चरश्चौरो बन्दीकारो वा ॥ १९ ॥ व्यसनिनां प्रेषणानुजीवो विटः ||२०|| सर्वेषां प्रहसनपात्रं विदूषकः ||२१|| कामशास्त्राचार्यः पीठमर्दः ||२२|| गीताङ्गपटप्रावरणेन नृत्यवृत्त्याजीवी नको नाटकाभिनयरजन को वा ॥२३॥ रूपाजीवावृत्युपदेष्टा गायकः ||२४|| गौतप्रबन्ध गतिविशेष वादकचतुर्विधातोद्यप्रचारकुशलो वादकः ||२५|| वाग्जीवी बेसालिकः सुतो वा ||२६|| गुणक: संख्याविद्देवज्ञो वा ॥ २७॥ शाकुनिकः शकुनवता ||२८|| भिषायुर्वेदविद्वेद्यः शस्त्रकर्मविच्च ||२९|| ऐन्द्रजालिकतन्त्र युक्त्या मनोविस्मयकरो मायावी वा ||३०|| नैमित्तिको लक्ष्यवेधी देवज्ञो वा ॥ ३१ ॥ महान सिकः सूदः ||३२| विचित्र भक्ष्यप्रणेता आरालिकः ॥३३॥ अङ्गमदं नकलाकुशली भारवाहको वा संवाहकः ॥ ३४॥ द्रव्यहेतोः कृच्छ्र ेण कर्मणा यो जीवितविक्रयी स तीक्ष्णोऽसनो वा ||३५|| बन्घुस्नेहरहिताः क्रूराः ||३६|| जीवामृत का सूळ सूत्र- पाठ **1
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy