________________
किमस्त्ययामिकस्य निशि कुशलम् ||७||
छात्रकापटिकोदास्थित गृहपतिवैदेहिकतापस किरातयमपट्टिकाहितुण्डिकशीण्डिकशीभिकपाटच्चर विविदूषक पीठमर्दन तक गायनवादकवाग्जीवनगणकशाकुनिकभिषगेन्द्रजालिकनेमित्तिकसूदास ठिकसंवादकतीक्ष्णरसदक रजडमूकबधिरान्धछभावस्थायियायिभेदेनावसर्पवर्गः ॥ ८ ॥
परममज्ञः प्रगल्भ छात्रः ॥९॥
यं कमपि समयमास्थाय प्रतिपन्न छात्रवेषकः कापटिकः ॥१०॥ प्रभूतान्तेवासी प्रज्ञातिशययुक्तो राज्ञा परिकल्पितवृत्तिरुदास्थितः ||११|| गृहपतिवैदेहिको ग्रामकूटश्रेष्ठिनी ॥ १२ ॥
बाह्यविद्याभ्यां लोकदम्भहेतुस्तापसः ॥१३॥
अल्पाखिलशरीरावयवः किरातः ||१४||
यमपट्टिको गोटिकः प्रतिगृहं चित्रपटदर्शी वा ॥ १५॥ महितुण्डिकः सर्वक्रीडाप्रसरः || १६||
शौण्डिकः कल्पपालः ॥ १७॥ !
शोभिकः क्षपाय पटावरणेन रूपदर्शी ||१८|| पाटच्चरश्चौरो बन्दीकारो वा ॥ १९ ॥ व्यसनिनां प्रेषणानुजीवो विटः ||२०|| सर्वेषां प्रहसनपात्रं विदूषकः ||२१|| कामशास्त्राचार्यः पीठमर्दः ||२२||
गीताङ्गपटप्रावरणेन नृत्यवृत्त्याजीवी नको नाटकाभिनयरजन को
वा ॥२३॥ रूपाजीवावृत्युपदेष्टा गायकः ||२४||
गौतप्रबन्ध गतिविशेष वादकचतुर्विधातोद्यप्रचारकुशलो वादकः ||२५|| वाग्जीवी बेसालिकः सुतो वा ||२६|| गुणक: संख्याविद्देवज्ञो वा ॥ २७॥ शाकुनिकः शकुनवता ||२८|| भिषायुर्वेदविद्वेद्यः शस्त्रकर्मविच्च ||२९||
ऐन्द्रजालिकतन्त्र युक्त्या मनोविस्मयकरो मायावी वा ||३०|| नैमित्तिको लक्ष्यवेधी देवज्ञो वा ॥ ३१ ॥
महान सिकः सूदः ||३२|
विचित्र भक्ष्यप्रणेता आरालिकः ॥३३॥
अङ्गमदं नकलाकुशली भारवाहको वा संवाहकः ॥ ३४॥ द्रव्यहेतोः कृच्छ्र ेण कर्मणा यो जीवितविक्रयी स तीक्ष्णोऽसनो वा ||३५||
बन्घुस्नेहरहिताः क्रूराः ||३६||
जीवामृत का सूळ सूत्र- पाठ
**1