Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
दूतोऽपसरेद् गूढपुरुषान्वावसर्पयेत् ॥६॥ परंणाशु प्रेषितो दूतः कारणं विमृशेत् ॥७॥ कृत्योपग्रहोऽकृत्योत्थापनं सुतदायादावरुद्धोपजापः स्वमण्डलप्रविष्टगूढपुरुषपरिज्ञानमन्तपालाटविककोश देशतन्त्रमिश्रावबोधः कन्यारत्नवाहन विनि
श्रावणं स्वाभीष्टपुरुषप्रयोगात् प्रकृतिक्षोभकरणं दूतकर्म ॥८॥ मन्त्रिपुरोहितसेनापतिप्रतिबद्धपूजनोपचारविस्रम्भाभ्यां शत्रोरिति कर्तव्यतामन्तःसारतां च विद्यात् ||१९||
स्वयमशक्तः परेणोक्तमनिष्टं सहेत ॥ १०॥ गुरुषु स्वामिषु वा परिवादे नास्ति क्षान्तिः ॥ ११ ॥ स्थित्वापि यियासतोऽवस्थानं केवलमुपक्षयहेतुः ॥ १२ ॥ वीरपुरुषपरिवारितः शरपुरुषान्तरितात् तान् पश्येत् ||१३|| श्रूयते हि किल चाणक्यस्तीक्ष्णदूत प्रयोगेणैकं नन्दं जघान ॥ १४ ॥ शत्रुप्रहितं शासनमुपायनं च स्वैरपरीक्षितं नोपाददीत ॥ १५ ॥ श्रूयते हि किल स्पर्शविषवासिताद्भुतवस्त्रोपायनेन करहाटपतिः कैटभो वगुणागतं वा १
आशीविषविष रोपेतरत्नकरण्डकप्राभृतेन च करवालः करालं जघानेति ।। १७ ।। महत्यपराचेऽपि न दूतमुपहन्यात् ॥ १८॥
उद्धृतेष्वपि शस्त्रेषु दूतमुखा वै राजानः ॥ १९ ॥ तेषामन्तायसायिनोऽप्यवध्याः ||२०|| कि पुनर्ब्राह्मणः ||२१||
अवध्यभावो दूतः सर्वमेव जल्पति ||२२||
कः सुधोदूंतवचनात् परोत्कर्षं स्वापकर्षं च मन्येत ॥२३॥
स्वयं रहस्यज्ञानार्थं परदूतो नपाद्यैः स्त्रीभिरुभयवेतनेस्तद्गुणा चारशीलानुवृतिभिर्वा चंचनीयः ||२४||
चत्वारि वेष्टनानि खड्गमुद्रा च प्रतिपक्षलेखानाम् ॥२५॥
१४. चारसमुद्देशः
स्वपरमण्डलकार्याकार्यावलोकने चाराः खल चक्षूंषि क्षितिपतीनाम् ॥ १॥ अलौल्यममान्द्यममुषाभाषित्वमम्यूहकत्वं चारगुणाः ॥२॥
तुष्टिदानमेव चाराणां वेतनम् ||३||
ते हि तल्लोभात् स्वामिकार्येषु त्वरन्ते ||४|| असति संकेते त्रयाणामेकवाक्ये संप्रत्ययः ॥ ५॥ अनबसप हि राजा स्वैः परैश्वातिसंधीयते ॥६॥
41.
नीतिवाक्यामृत में राजनीि

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255