Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 227
________________ उपायतोऽधिगमनमुपजापश्चिरानुबन्धोऽयस्कन्दतीक्ष्णपुरुषोपयोगश्चेति परदुर्गलम्भोपायाः॥६॥ नामुद्रहस्तोऽशोधितो वा दुर्गमध्ये कश्चित् प्रविशेन्निर्गच्छेद्वा ।।७।। श्रूयते किल हूणाधिपतिः पण्यपुटवाहिभिः सुभटैः चित्रकूट जग्राह ॥८॥ खेटखड्गधरैः सेवार्थ शत्रुणां भद्राख्यं काञ्चीपसिमिति ।।९॥ २१. कोशसमुद्देशः यो विपदि संपदि च स्वामिनस्तन्त्राभ्युदयं कोशयतोति कोशः ॥१क्षा सातिशयहिरण्यरजतप्रायो व्यावहारिकनाणकबहुलो महापदि व्ययसहश्चेनि कोशगुणाः ।।।। कोशं वर्धयन्नुत्पन्नमर्थमुपयुजीत ॥३॥ कुतस्तस्यायत्यां श्रेयांसि यः प्रत्यहं काकिरायापि कोशं न वर्धयति ॥४॥ कोशो हि भूपतीनां जीवनं न प्राणाः ॥५॥ क्षोणकोशो हि राजा पोरजनपदानन्यायेन ग्रसते ततो राष्ट्रशून्यता स्यात् ।।६।। कोशो राजेत्युच्यते न भूपतीनां शरीरम् ॥७॥ यस्थ हस्ते द्रव्यं स जयति धनहीनः कलत्रेणापि परित्यज्यते किं पुनर्नान्यः ।।५।। न खलु कुलाचाराभ्यां पुरुषः सर्वोऽपि सेव्यतामेति किन्तु वित्तेनेव ॥१०॥ स खलु महान कुलोनश्च यस्यास्ति धनमनूनम् ॥१९॥ किं तया कुलोनतया महत्तया वाया न संतर्पयति परान् ॥१२॥ तस्य कि सरसो महत्त्वेन यत्र न जलानि ॥१३॥ देवद्विजवणिजां धर्माध्वरपरिजनानुपयोगिद्रव्यभागेरादयविधवानियोगिग्रामकूटगणिकासंधपाखर्डािवभवप्रत्यादानः समुद्धपौरजानपद्रविणसंविभागप्रार्थनेरनुपक्षयनोकामन्त्रिपुरोहितस्त्रमन्तभूपालानुनयमहागमनाभ्यां क्षीणकोशः कोशं कुर्यात् ।।१४।। २२. बलसमुद्देशः द्रविणदानप्रियभाषणाभ्यामरातिनिवारणेन यति हितं स्वामिनं सर्वावस्थासु बलते संवृणोतीति बलम् ॥१॥ बलेषु हस्तिनः प्रधानमङ्ग स्वैरवयबैरष्टायुधा हस्तिनो भवति ।।२।। हस्तिप्रधानो विजयो राज्ञां यदेकोऽपि हस्ती सहस्र योधयति न सोदति प्रहारसहस्रणापि ॥३॥ नीतियाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255