SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपायतोऽधिगमनमुपजापश्चिरानुबन्धोऽयस्कन्दतीक्ष्णपुरुषोपयोगश्चेति परदुर्गलम्भोपायाः॥६॥ नामुद्रहस्तोऽशोधितो वा दुर्गमध्ये कश्चित् प्रविशेन्निर्गच्छेद्वा ।।७।। श्रूयते किल हूणाधिपतिः पण्यपुटवाहिभिः सुभटैः चित्रकूट जग्राह ॥८॥ खेटखड्गधरैः सेवार्थ शत्रुणां भद्राख्यं काञ्चीपसिमिति ।।९॥ २१. कोशसमुद्देशः यो विपदि संपदि च स्वामिनस्तन्त्राभ्युदयं कोशयतोति कोशः ॥१क्षा सातिशयहिरण्यरजतप्रायो व्यावहारिकनाणकबहुलो महापदि व्ययसहश्चेनि कोशगुणाः ।।।। कोशं वर्धयन्नुत्पन्नमर्थमुपयुजीत ॥३॥ कुतस्तस्यायत्यां श्रेयांसि यः प्रत्यहं काकिरायापि कोशं न वर्धयति ॥४॥ कोशो हि भूपतीनां जीवनं न प्राणाः ॥५॥ क्षोणकोशो हि राजा पोरजनपदानन्यायेन ग्रसते ततो राष्ट्रशून्यता स्यात् ।।६।। कोशो राजेत्युच्यते न भूपतीनां शरीरम् ॥७॥ यस्थ हस्ते द्रव्यं स जयति धनहीनः कलत्रेणापि परित्यज्यते किं पुनर्नान्यः ।।५।। न खलु कुलाचाराभ्यां पुरुषः सर्वोऽपि सेव्यतामेति किन्तु वित्तेनेव ॥१०॥ स खलु महान कुलोनश्च यस्यास्ति धनमनूनम् ॥१९॥ किं तया कुलोनतया महत्तया वाया न संतर्पयति परान् ॥१२॥ तस्य कि सरसो महत्त्वेन यत्र न जलानि ॥१३॥ देवद्विजवणिजां धर्माध्वरपरिजनानुपयोगिद्रव्यभागेरादयविधवानियोगिग्रामकूटगणिकासंधपाखर्डािवभवप्रत्यादानः समुद्धपौरजानपद्रविणसंविभागप्रार्थनेरनुपक्षयनोकामन्त्रिपुरोहितस्त्रमन्तभूपालानुनयमहागमनाभ्यां क्षीणकोशः कोशं कुर्यात् ।।१४।। २२. बलसमुद्देशः द्रविणदानप्रियभाषणाभ्यामरातिनिवारणेन यति हितं स्वामिनं सर्वावस्थासु बलते संवृणोतीति बलम् ॥१॥ बलेषु हस्तिनः प्रधानमङ्ग स्वैरवयबैरष्टायुधा हस्तिनो भवति ।।२।। हस्तिप्रधानो विजयो राज्ञां यदेकोऽपि हस्ती सहस्र योधयति न सोदति प्रहारसहस्रणापि ॥३॥ नीतियाक्यामृत में राजनीति
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy