SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ शिष्टजनसंसगंदुजेनासंसर्गाभ्यां पुरातनमहापुरुषचरितोस्थिताभिः कथाभि• राहाय व्यसनं प्रतिबध्नीयात् ।।५।। स्त्रियमतिशयेन भजमानो भवत्यवश्यं तृतीया प्रकृतिः ॥६॥ सौम्यधातुक्षयेण सर्वधातुक्षयः |७|| पानशौण्डश्चित्तविभ्रमात् मातरमपि गच्छति ॥८॥ मृगयासक्तिः स्तेनव्यालद्विषद्दायादानामामिषं पुरुषं करोति ।।९।। द्यूतासक्तस्य किमप्यकृत्यं नास्ति ॥१०॥ मातर्यपि हि मृतायां दोव्यत्येव हि कितवः ॥११॥ पिशुनः सर्वेषामविश्वास जनयति ॥१२॥ दिवास्वापः गुप्तव्याधिव्यालानामुत्थापनदण्डः सकलकार्यान्तरायश्च ॥१३॥ व परपरीवादात् परं सर्वविद्वेषणभेषजमस्ति ||१४|| तौयंत्रयासक्तिः प्राणार्थमानेवियोजयति ॥१५॥ वृथाट्या नाविधाय कमप्यनर्थ विरमति ।।१६।। अतीवेाल स्त्रियो घ्नन्ति त्यजन्ति वा पुरुषम् ॥१७॥ परपरिग्रहाभिगमः कन्यादूषण वा साहसः ॥१८॥ यत् साहसं दशमुखदण्डिकाविनाशहेतु: सुप्तसिद्धमेव ।।१९।। यत्र नामस्मीत्यध्यवसायस्तत् साहसम् ॥२०॥ अर्थदूषकः कुबेरोऽपि भवति भिक्षाभाजनम् ॥२१॥ अतिव्ययोऽपात्रव्ययश्चार्थदूषणम् ॥२२॥ हर्षामर्षाभ्यामकारणं तृणाङ्कुरमपि नोपहन्यारिकपुनर्मत्यंम् ॥रशा भूयते किल निष्कारणभूतावमानिनो वातापिरिल्वलश्च द्वावसुरावगस्त्याशनाद्विनेशतुरिति ॥२४॥ यथादोषं कोटिपि गृहीता न दुःखायते । अन्यायेन पुनस्तृणशलाकापि गृहीता प्रजाः खेदयति ॥२५॥ तरच्छेदेन फलोपभोगः सकृदेव ॥२६॥ प्रजाविभवो हि स्वामिनोऽद्वितीयो भाण्डागारोऽतो युक्तितस्तमुपभुञ्जीत२७॥ राजपरिगृहीतं तृणमपि काञ्चनीभवति [ जायते पूर्वसंचितस्याप्यर्थस्यापहाराय ]" ॥२८॥ वाक्पारुष्यं शस्त्रपातादपि विशिष्यते ॥२९॥ जातिवयोवृत्तविद्यादोषाणामनुचितं वचो वाक्पारुष्यम् ॥३०॥ स्त्रियमपत्यं मृत्यं च तथोक्त्या विनयं ग्राहयेद्यथा हृदयप्रविष्टाचछल्यादिव न ते दुर्मनायन्ते ॥३१॥ १.येन हृदयसैतागो जायते तद्यतन वापारयम् । इत्यपि पाठः। नोसिवाक्यामृप्त का मूल सूत्र-पाठ
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy