________________
श्रधः परिक्लेशोऽथं हरणमक्रमेण दण्डपारुष्यम् ||३२||
एकेनापि व्यसनेनोपहतश्चतुरोऽपि राजा विनश्यति किं पुनर्नाष्टादशभिः ||३३||
१७. स्वामिसमुद्देशः
धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान्नयानुगतवृत्तिश्च स्वामी ||१|| कोपप्रसादयोः स्वतन्त्रः ||२||
आत्मातिशयं धनं वा यस्यास्ति स स्वामी ||३||
स्वाभिमूलाः सर्वाः प्रकृतयोऽभिप्रेतार्थ योजनाय भवन्ति नास्वामिकाः ॥४॥ा उच्छमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्नः ||५| असत्यवादिनो नश्यन्ति सर्वे गुणाः ||६||
918
वक्चकेषु न परिजनो नापि चिरायुः ||७|| सप्रियो लोकानां योऽर्थं ददाति ||८||
स दाता महान् यस्य नास्ति प्रत्याशोपहतं चेतः ॥९॥ प्रत्युपकर्तुरुपकारः सवृद्धिकोऽर्थंन्यास इव तज्जन्मान्तरेषु च न केामूर्ण येषामप्रत्युपकारमनुभवनम् ||१०||
किं तया गया या न क्षरति क्षीरं न गर्भिणी वा ॥ ११ ॥ किं तेन स्वामिप्रसादेन यो न पूरयत्याशाम् ||१२|| क्षुद्रपरिषत्कः सर्पाश्रय इव न कस्यापि सेव्यः ॥ १३॥ अकृतज्ञस्य व्यसनेषु न सहन्ते सहायाः ||१४|| अविशेषज्ञो विशिष्टेनश्रीयते ॥१५॥ आत्मंभरिः परित्यज्यते कलत्रेणापि ||१६|| अनुत्साहः सर्वव्यसनानामागमनद्वारम् ||१७|| शौर्यममर्षः शीघ्रकारिता सत्कर्मप्रवणत्वमुत्साहगुणाः ||१८|| अन्यायप्रवृत्तस्य न चिरं संपदो भवन्ति || १२ || किचनकारी स्वैः परैर्वाभिहन्यते ॥२०॥ आज्ञाफलमैश्वर्यम् ॥ २१ ॥ राजाज्ञा हि सर्वेषामङ्घ्यः प्राकारः ||२२|| आज्ञा भङ्गकारिणं पुत्रमपि न सहेत ||२३|| कस्तस्य चित्रगतस्य च विशेषो यस्याज्ञा नास्ति ||२४|| राजाज्ञाविरुद्धस्य तदाज्ञां न भजेत् ||२५|| परममकार्यमश्रद्धेयं च न भाषेत ||२६|| वेषमाचारं वानभिज्ञातं न भजेत् ||२७||
attarai में राजनीति