SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ विकारिणि प्रभो को नाम न विरज्यते ||२८|| अधर्मपरे राशि को नाम नाधर्मपरः || २९॥ राज्ञावज्ञातो यः स सर्वैरवज्ञायते ||३|| पूजितं पूजयन्ति लोकाः ||३१|| प्रजाकार्यं स्वयमेव पश्येत् ॥ ३२ ॥ | यथावसरमुदारं कारयेत्॥२३॥ दुर्दर्शो हि राजा कार्याकार्यं विपर्यासमासन्नैः कार्यं द्विषतामतिसंधातीयश्च भवति ||३४|| वैद्येषु श्रीमतां व्याधिवर्धनादिव नियोगिषु भर्तृव्यसनादपरो नास्ति जीवनोपायः ||३५|| कार्यार्थिनः पुरुषान् लञ्चलुञ्चानिशाचराणां भूतवलीन कुर्यात् ||३६|| ञ्चलुञ्चा हि सर्वपातकानामागमनद्वारम् ||३७| मातुः स्तनमपि लुञ्चन्ति सञ्चोपजीविनः ||३८|| येन कार्यकारिभिरुद्धः स्वामी विक्रीयते ॥ ३९॥ प्रासादध्वंसनेन लोकीलकलाभ हव लञ्चेन राज्ञोऽर्थलाभः ||४०|| राशो लञ्चेन कार्यकरणे कस्य नाम कल्याणम् ॥४१॥ देवतापि यदि चौरेषु मिलति कुतः प्रजानां कुशलम् ॥४२ || लुञ्चेनार्थोपायं दर्शयन् देश कोशं मित्रं तन्त्रं च भक्षयति ||४३|| राज्ञान्यायकरणं समुद्रस्य मर्यादालङ्घनमादित्यस्य तमः पोषणमिव मातुश्चापत्य भक्षणमिव कलिकालविजृम्भितानि ॥४४॥ न्यायतः परिपालके राशि प्रजानां कामदुघा भवन्ति सर्वा दिशः ॥४५॥ काले वर्षति मघवान्, सर्वाश्चेितयः प्रशाम्यन्ति राजानमनुवर्तन्ते सर्वेऽपि लोकपालाः ||४६|| सेन मध्यममप्युत्तमं लोकपालं राजानमाहुः ॥४७॥ अव्यसनेन क्षीणघनान् मूलधनप्रदानेन संभावयेत् ॥१४८॥ राज्ञो हि समुद्रावधिमंही कुटुम्बं कलत्राणि च वंशवर्धनक्षेत्राणि ॥४१॥ नामुपायनमप्रतिकुर्वाणो न गृह्णीयात् ॥५०॥ आगन्तुके रसहनेश्च सह नर्म न कुर्यात् ॥ ५१ ॥ पूज्यैः सह नाधिकं वदेत् ॥५२॥ भर्तुमशक्यप्रयोजनं च जनं नाशया परिक्लेशयेत् ॥१५३॥ पुरुषस्य पुरुषो न दासः किंतु धनस्य ॥५४॥ को नाम धनहीनो न भवेल्लघुः ॥५५॥ सर्वधनेषु विद्यैव धनं प्रधानमहार्यत्वात् सहानुयायिस्वाच्च ॥५६॥ सरित्समुद्रमिव नीचोपगतापि विद्या दुर्दर्शमपि राजानं संगमयति ॥५७॥ नीतिवाक्यामृत का मूळ सूत्र-पाठ २१५
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy