SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ संबन्धी ज्ञातिभावेनाक्रम्य सामवायिकान् सर्वमप्यर्थ ग्रसते ॥२५॥ संबन्धस्त्रिविषः श्रीतो मौस्यो यौलश्च ।।२६।। सहदीक्षितः सहाध्यायी वा श्रोतः ॥२७॥ मुखेन परिज्ञातो मौख्यः ॥२८॥ यौनेर्जातो यौनः ॥२९॥ वाचिकसंबन्धे नास्ति संबन्धान्तरानुवृत्तिः ॥३०॥ न ते कमप्यधिकुर्यात् सत्यपराधे यमुपहत्यानुशयीत ॥३१॥ मान्योऽधिकारी राजाज्ञामबजाय निरवग्रहश्चति ॥३२॥ चिरसेबको नियोगी नापराधेष्वाशङ्कते ॥३३॥ उपकर्ताधिकारस्य उपकारमेव ध्वीकृत्य सर्वमवलुम्पति ॥३४॥ . सहपाशुक्रीडितोऽमात्योऽतिपरिचयात् स्वयमेव राजायते ॥३५॥ अन्तर्दुष्टो नियुक्तः सर्वमनर्थमुत्पादयति ॥३६॥ शकुनि-शकटालावत्र दृष्टान्तो ॥३७॥ सुहृदि नियोगिन्यवश्यं भवति धनमित्रनाशः ॥३८॥ मूर्खस्य नियोगे भर्तुधार्थयशसां संदेहो निश्चितो चानर्थनरकपाती ॥३९।। सोऽधिकारी चिरं नन्दति स्वामिप्रसादो नोत्सेकयति ।।४।। कि तेन परिच्छदेन यत्रात्मक्लेशेन कार्य सुखं वा स्वामिनः ॥४१|| का नाम निवृत्तिः स्वयमूढतृणभोजिनो गजस्य ।।४।। अश्वसधर्माणः पुरुषाः कर्मसु नियुक्ता विकुर्वते तस्मादहन्यहनि तान् परीक्षेत् ॥४३॥ मार्जारेषु दुग्धरक्षणमिव नियोगिषु विश्वासकरणम् ||४|| ऋद्धिश्चित्तविकारिणी नियोगिनामिति सिद्धानामादेशः ॥४५॥ सर्वोऽप्यतिसमृद्धोऽधिकारी भवत्यायत्यामसाध्यकृच्छ्रसाध्यः स्वामिपदाभिलाषी वा ॥४६॥ भक्षणमुपेक्षणं प्रज्ञाहीनत्वमुपरोधः प्राप्ताप्रिवेशो द्रव्यविनिमयश्चेत्यमाश्यदोषाः 11४ा बहुमुख्यमनित्यं च करणं स्थापयेत् ।।४।। स्त्रीष्वर्थेषु च मनागप्यधिकारे न जातिसंबन्धः ।।४९|| स्वपरदेशजावनपेक्ष्यानित्यश्चाधिकारः ॥५॥ आदायफनिबन्धकप्रतिबन्धकनीबीग्राहकराजाध्यक्षाः करणानि ॥५१॥ आयव्ययविशुद्ध द्रव्यं नीवो ॥५२॥ नीवीनिबन्धकपुस्तकग्रहणपूर्वकमायव्य यो विशोधयेत् ॥५३॥ आयव्ययविप्रतिपत्तो कुशलकरणकार्यपुरुषेभ्यस्तहिनिश्चयः ॥५४॥' नित्यपरीक्षण कर्मविपर्ययः प्रतिपत्तिदानं नियोगिष्वर्थोपायाः १५५।। दीसिवाक्यामृत का मूल सून-पाठ २४ २८
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy