Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
स्वामिदोषस्वदोषाभ्यामुपहतवृत्तयः क्रुद्ध-लुब्ध भीतावमानिताः
कृत्याः || १६४||
अनुवृत्तिरभयं त्यागः सत्कृतिश्च कृत्यानां वशोपायाः ॥ १६५॥ | क्षयलोभविरागकारणानि प्रकृतीनां न कुर्यात् ॥१६६॥ सर्व कोपेभ्यः प्रकृतिकोपो गरीयान् ॥१६७॥
अचिकित्स्यदोषदुष्टान् खनिदुर्गसेतुबन्धा करकर्मान्तरेषु क्लेशयेत् || १६८ || अपराध्येरपराधकैश्च सह गोष्ठीं न कुर्यात् || १६९ ॥ ते हि गृहविष्टसर्पवत् सर्वव्यसनानामागमनद्वारम् ॥ १७० ॥ न कस्यापि क्रुद्धस्य पुरतस्तिष्ठेत् ॥ १७१ ॥
कुद्धो हि सर्व इयमेवाग्रे पश्यति तत्रैव रोषवियमुत्सृजति ॥ १७२ ॥ अप्रतिविधातुरागमनाद्वरमनागमनम् ॥१७३॥
११. पुरोहितसमुद्देशः
पुरोहितमुदितोदितकुलशीलं षडङ्गवेदे देवे निमित्तं दण्डनीत्यामभिविनोतमापदां देवानां मानुषीणां च प्रतिकारं कुर्वीत ॥१॥ राशो हि मन्त्रिपुरोहितो मातापितरो अतस्ती न केषुचितेषु विसूरयेद् दुःखयेद दुविनयेद्वा || २ || अमानुष्योऽग्निरवर्ष' मरको दुर्भिक्षं सस्योपधातो जन्तुत्सर्गो व्याधिः, भूत पिशाच शाकिनी - सर्प व्याल- मूषक क्षोभवचेत्यापदः ||३|| शिक्षाला पक्रियाक्षमो राजपुत्रः सर्वासु लिपिषु प्रसंख्याने पदप्रमाणप्रयोगकर्मणि नोत्यागमेषु रत्नपरीक्षायां संभागप्रहरणोपवाह्यविद्यासु साधु विनेतव्यः ॥४॥
1
अस्वातन्त्र्यमुक्तकारित्वं नियमो विनीतता च गुरूपासनकारणानि ॥५॥ व्रतविद्यावयोऽधिकेषु नीचैराचरणं विनयः ॥ ६ ॥
पुण्यावाप्तिः शास्त्र रहस्यपरिज्ञानं सत्पुरुषाधिगम्यत्वं च विनयफलम् ||७|| अभ्यासः कर्मसु कौवालमुत्पादयत्येव यद्यस्ति तज्ज्ञेभ्यः संप्रदायः ||८|| गुरुवचनमनुल्लंघनीयमन्यत्राधर्मानुचिताचारात्म प्रत्यवायेभ्यः ॥१९॥ युक्तमयुक्तं वा गुरुरेव जानाति यदि न शिष्यः प्रत्यर्थवादी ॥ १० ॥ गुरुजनरोषेऽनुत्तरदानमभ्युपपत्तिश्चौषधम् ॥ ११ ॥
शत्रूणामभिमुखः पुरुषः श्लाध्पो न पुनर्गुरुणाम् ॥ १२॥ आराध्यं न प्रकोपयेद्यद्यसावाश्रितेषु कल्याणशंसो ॥११३॥ गुरुभिरुक्तं नातिक्रमितव्यं यदि नेहिकामुत्रि कफलविलोपः ॥ १४ ॥ सन्दिहानो गुरुमको पापृच्छेत् ॥ १५॥
मीतिवाक्यामृत का मूक सूत्र-पाठ
२००

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255