________________
स्वामिदोषस्वदोषाभ्यामुपहतवृत्तयः क्रुद्ध-लुब्ध भीतावमानिताः
कृत्याः || १६४||
अनुवृत्तिरभयं त्यागः सत्कृतिश्च कृत्यानां वशोपायाः ॥ १६५॥ | क्षयलोभविरागकारणानि प्रकृतीनां न कुर्यात् ॥१६६॥ सर्व कोपेभ्यः प्रकृतिकोपो गरीयान् ॥१६७॥
अचिकित्स्यदोषदुष्टान् खनिदुर्गसेतुबन्धा करकर्मान्तरेषु क्लेशयेत् || १६८ || अपराध्येरपराधकैश्च सह गोष्ठीं न कुर्यात् || १६९ ॥ ते हि गृहविष्टसर्पवत् सर्वव्यसनानामागमनद्वारम् ॥ १७० ॥ न कस्यापि क्रुद्धस्य पुरतस्तिष्ठेत् ॥ १७१ ॥
कुद्धो हि सर्व इयमेवाग्रे पश्यति तत्रैव रोषवियमुत्सृजति ॥ १७२ ॥ अप्रतिविधातुरागमनाद्वरमनागमनम् ॥१७३॥
११. पुरोहितसमुद्देशः
पुरोहितमुदितोदितकुलशीलं षडङ्गवेदे देवे निमित्तं दण्डनीत्यामभिविनोतमापदां देवानां मानुषीणां च प्रतिकारं कुर्वीत ॥१॥ राशो हि मन्त्रिपुरोहितो मातापितरो अतस्ती न केषुचितेषु विसूरयेद् दुःखयेद दुविनयेद्वा || २ || अमानुष्योऽग्निरवर्ष' मरको दुर्भिक्षं सस्योपधातो जन्तुत्सर्गो व्याधिः, भूत पिशाच शाकिनी - सर्प व्याल- मूषक क्षोभवचेत्यापदः ||३|| शिक्षाला पक्रियाक्षमो राजपुत्रः सर्वासु लिपिषु प्रसंख्याने पदप्रमाणप्रयोगकर्मणि नोत्यागमेषु रत्नपरीक्षायां संभागप्रहरणोपवाह्यविद्यासु साधु विनेतव्यः ॥४॥
1
अस्वातन्त्र्यमुक्तकारित्वं नियमो विनीतता च गुरूपासनकारणानि ॥५॥ व्रतविद्यावयोऽधिकेषु नीचैराचरणं विनयः ॥ ६ ॥
पुण्यावाप्तिः शास्त्र रहस्यपरिज्ञानं सत्पुरुषाधिगम्यत्वं च विनयफलम् ||७|| अभ्यासः कर्मसु कौवालमुत्पादयत्येव यद्यस्ति तज्ज्ञेभ्यः संप्रदायः ||८|| गुरुवचनमनुल्लंघनीयमन्यत्राधर्मानुचिताचारात्म प्रत्यवायेभ्यः ॥१९॥ युक्तमयुक्तं वा गुरुरेव जानाति यदि न शिष्यः प्रत्यर्थवादी ॥ १० ॥ गुरुजनरोषेऽनुत्तरदानमभ्युपपत्तिश्चौषधम् ॥ ११ ॥
शत्रूणामभिमुखः पुरुषः श्लाध्पो न पुनर्गुरुणाम् ॥ १२॥ आराध्यं न प्रकोपयेद्यद्यसावाश्रितेषु कल्याणशंसो ॥११३॥ गुरुभिरुक्तं नातिक्रमितव्यं यदि नेहिकामुत्रि कफलविलोपः ॥ १४ ॥ सन्दिहानो गुरुमको पापृच्छेत् ॥ १५॥
मीतिवाक्यामृत का मूक सूत्र-पाठ
२००