________________
गुरूणां पुरतो न यथेष्टमासितव्यम् ॥१६॥ नानभिवाद्योपाध्यायाद्विद्यामाददीत् ।।१७] अध्ययन काले व्यासङ्गं पारिप्लवमन्यमनस्कतां च न भजेत् ॥१८॥ सहाध्यायिषु बुद्ध्यतिशयेन नाभिभूयेत ॥१९॥ प्रशयातिशयानो न गुममवज्ञायेत् ।।२०।। स किमभिजातो मातरि यः पुरुषः शूरो वा पितरि ॥२१॥ अननुज्ञातो न ववचिद् बजेत् ।।२२।। मार्गमचल जलाशयं च नेकोऽवगाहयेत् ॥२३॥ पितरमिव मुरुमुपचरेत् ॥२४॥ गुरुपत्नी जननीमिव पश्येत् ।।२५।। गुरुमिब गुरुपत्रं पश्येत् ।।२६।। सब्रह्मचारिणि बान्धव इत्र स्निह्येत् ॥२७॥ ब्रह्मचर्यमाणोत्तो बानताका चार !! समविद्यः सहाधीतं सर्वदाभ्यस्पेत् ॥२९॥ गृहदौःस्थित्यमागन्तुकानां पुरतो न प्रकाशयेत् ॥३०॥ परगृहे सर्वोऽपि विक्रमादित्यायते ॥३१॥ स खलु महान् यः स्वकार्येष्विव परकार्येषत्सहते ॥३॥ परकार्येषु को नाम न शीतलः॥३३॥ राजासनः को नाम न साधः ॥३४॥ अर्थपरेष्वनुनयः केवलं दैन्याय ॥३५॥ को नामार्थार्थी प्रणामेन तुष्यति ॥३६॥ आश्रितेषु कार्यतो विशेषकारणेऽपि दर्शनप्रियालापनाभ्यां सर्वत्र समवृत्तिस्तन्त्रं वर्धयति अनुरञ्जयति च ॥३७॥ तनुधनादर्थग्रहणं मतमारणमिव ॥३८॥
अप्रतिविधातरि कार्ये निवेदनमरण्यरुदितभिव ।।३।। .: दुराग्रहस्य हितोपदेशो बधिरस्याग्रतो गानमिव ॥४०॥
अकार्यज्ञस्य शिक्षणमन्धस्य पुरती नर्तनमिव ॥४॥ अविचारकस्य यक्तिकथन तुषकण्डनमिव ॥४२॥ नीचेषपकृतमदके विशीर्ण लवणमिव ॥४॥ अविशेषज्ञे प्रयासः शुष्कनदीतरणमिव ॥४४॥ परोक्षे किलोपकृतं सूत वाहममिव ॥४५॥ अकाले विज्ञप्तमषरे कृष्टमिव ।।४६|| उपकृत्योद्घाटनं वैरकरणमिव १४७|| अफलवतः प्रसादः कामकुमुमस्येब' ||४८॥
नीतिवाक्यामृत में राजनीति