SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ · दुरारोहपादप इव दण्डाभियोगेन फलप्रदो भवति नोच प्रकृतिः १३२ ॥ महान यो विपत्सु धैर्यंमवलम्बते ||१३३|| उत्तापकत्व हि सर्वकार्येषु सिद्धीनां प्रथमोऽन्तरायः || १३४|| शरदुधना इव न खलु वृथालापा गलगजितं कुर्वन्ति सत्कुलजाताः ॥ १३५॥ न स्वभावेन किमपि वस्तु सुन्दरमसुन्दरं वा किन्तु यदेव यस्य प्रकृतितो भाति तदेव तस्य सुन्दरम् ॥१३६॥ | न तथा कर्पूररेणुना प्रीतिः केतकोनां वायथामेध्येन ॥ १३७॥ अतिक्रोधनस्य प्रभुत्वमग्नौ पतितं लवणमिव शतधा विशीर्यते ॥ १३८ ॥ सर्वान् गुणान् निहन्त्यनुचितज्ञः || १३५९ ॥ परस्परं मर्मकथनात्मविक्रम एव ॥ १४० ॥ तदजाकृपाणीयं यः परेषु विश्वासः || १४१ ॥ क्षणिक चित्तः किंचिदपि न साधयति || १४२२ स्वतन्त्रः सहसाकारित्वात् सर्व विनाशयति ॥१४३॥ अलसः सर्वकर्मणामनधिकारी ||१४४|| प्रमादवान् भवत्यवश्यं विद्विषां वशः || १४५ ॥ कमप्यात्मनोऽनुकूलं प्रतिकूलं न कुर्यात् ॥ १४६ ॥ प्राणादपि प्रत्यवायो रक्षितव्यः ॥ १४७ ॥ आत्मशकिमजानतो विग्रहः क्षयकाले कीटिकानां पक्षोत्थानमिव ॥१४८॥ कालमलभमानोऽपकर्तरि साधु वर्तत ॥ १४९ ॥ किन्नु खलु लोको न वहति मूर्ध्ना दग्धुमिन्धनम् || १५०॥ नदीरयस्तरूणामंहीन क्षालयन प्युन्मूलयति ॥१५१॥ उत्सेको हस्तगतमपि कार्य विनाशयति ॥ १५२॥ नापं महद्वापक्षेपोपायज्ञस्य ॥ १५३ ॥ नदीपूरः सममेबोन्मूलयति [ तोरजतॄणां हिमान् ] ॥ १९४॥ युक्तमुक्तं वचो बालादपि गृह्णीयात् ॥ १५५॥ रविषये किं न दीपः प्रकाशयति ॥१५६॥ अल्पमपि वातायनविवरं बहुनुपलम्भयति || १५७॥ पतिंवरा इव परार्थाः खलु वाचस्ताश्च निरर्थकं प्रकाश्यमानाः शपयन्त्यवश्यं जनयितारम् ||१५८ ॥ तत्र युक्तमप्युक्तसमं यो न विशेषज्ञः ॥ १५९ ॥ स खलु पिशाचकी बातकी वा यः परेऽनर्थनि वाचमुद्दीरयति ॥ १६० ॥ विध्यायतः प्रदीपस्येव नयहीनस्य वृद्धिः || १६१ ॥ जीवोत्सर्गः स्वामिपदमभिलषतामेत्र ॥ १६२ ॥ बहुदोषेषु क्षणदुःखप्रदोऽपायोऽनुग्रह एव ॥ १६३ ॥ २०६ नीतिवाक्यामृत में राजनीति
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy