Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 213
________________ · दुरारोहपादप इव दण्डाभियोगेन फलप्रदो भवति नोच प्रकृतिः १३२ ॥ महान यो विपत्सु धैर्यंमवलम्बते ||१३३|| उत्तापकत्व हि सर्वकार्येषु सिद्धीनां प्रथमोऽन्तरायः || १३४|| शरदुधना इव न खलु वृथालापा गलगजितं कुर्वन्ति सत्कुलजाताः ॥ १३५॥ न स्वभावेन किमपि वस्तु सुन्दरमसुन्दरं वा किन्तु यदेव यस्य प्रकृतितो भाति तदेव तस्य सुन्दरम् ॥१३६॥ | न तथा कर्पूररेणुना प्रीतिः केतकोनां वायथामेध्येन ॥ १३७॥ अतिक्रोधनस्य प्रभुत्वमग्नौ पतितं लवणमिव शतधा विशीर्यते ॥ १३८ ॥ सर्वान् गुणान् निहन्त्यनुचितज्ञः || १३५९ ॥ परस्परं मर्मकथनात्मविक्रम एव ॥ १४० ॥ तदजाकृपाणीयं यः परेषु विश्वासः || १४१ ॥ क्षणिक चित्तः किंचिदपि न साधयति || १४२२ स्वतन्त्रः सहसाकारित्वात् सर्व विनाशयति ॥१४३॥ अलसः सर्वकर्मणामनधिकारी ||१४४|| प्रमादवान् भवत्यवश्यं विद्विषां वशः || १४५ ॥ कमप्यात्मनोऽनुकूलं प्रतिकूलं न कुर्यात् ॥ १४६ ॥ प्राणादपि प्रत्यवायो रक्षितव्यः ॥ १४७ ॥ आत्मशकिमजानतो विग्रहः क्षयकाले कीटिकानां पक्षोत्थानमिव ॥१४८॥ कालमलभमानोऽपकर्तरि साधु वर्तत ॥ १४९ ॥ किन्नु खलु लोको न वहति मूर्ध्ना दग्धुमिन्धनम् || १५०॥ नदीरयस्तरूणामंहीन क्षालयन प्युन्मूलयति ॥१५१॥ उत्सेको हस्तगतमपि कार्य विनाशयति ॥ १५२॥ नापं महद्वापक्षेपोपायज्ञस्य ॥ १५३ ॥ नदीपूरः सममेबोन्मूलयति [ तोरजतॄणां हिमान् ] ॥ १९४॥ युक्तमुक्तं वचो बालादपि गृह्णीयात् ॥ १५५॥ रविषये किं न दीपः प्रकाशयति ॥१५६॥ अल्पमपि वातायनविवरं बहुनुपलम्भयति || १५७॥ पतिंवरा इव परार्थाः खलु वाचस्ताश्च निरर्थकं प्रकाश्यमानाः शपयन्त्यवश्यं जनयितारम् ||१५८ ॥ तत्र युक्तमप्युक्तसमं यो न विशेषज्ञः ॥ १५९ ॥ स खलु पिशाचकी बातकी वा यः परेऽनर्थनि वाचमुद्दीरयति ॥ १६० ॥ विध्यायतः प्रदीपस्येव नयहीनस्य वृद्धिः || १६१ ॥ जीवोत्सर्गः स्वामिपदमभिलषतामेत्र ॥ १६२ ॥ बहुदोषेषु क्षणदुःखप्रदोऽपायोऽनुग्रह एव ॥ १६३ ॥ २०६ नीतिवाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255