Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 212
________________ मन्त्राधिकारः स्वामिप्रसादः शस्त्रोपजीवनं चेत्ये कैकमपि पुरुषमुत्सेकयति । कि पतन साएदाय: ०४!! नालम्पटोऽधियारी॥१०५|| मन्त्रिणोऽर्थग्रहणलालसायां मती न राज्ञः कार्यमर्यो वा ॥१०६॥ बरणार्थ प्रेषित इव यदि कन्यां परिणयति तदा वरयितुस्तप एव शरणम् १०७|| स्थाल्येब भक्तं चेत् स्वयमश्नाति कुतो भोक्तुर्भुक्तिः ॥१०८।। सावत् सर्वोऽपि शुचिनि:स्पृहो यावन परव रस्त्रीदर्शनमर्थागमो वा ।।१०।। अदुष्टस्य हि दूषणं सुप्तव्यालप्रबोधनमिव ॥११०॥ येन सह चित्तविनाशोऽभूत्, स सन्निहितो न कर्तव्यः ॥१११॥ सकृद्विधटितं चेतः स्फटिकवलमिव क; संधातूमीश्वरः ॥११॥ न महतायुपकारेण चित्तस्य तथानुरागा यथा विरागो भवत्यल्पेनाप्यपकारेण ।१११३॥ सूचीमुखसपंवन्नानपकृत्य विरमन्त्यपराद्धाः ॥११४॥ अतिवृद्धः कामस्तन्नास्ति यन्न करोति ॥१४॥ श्रूयते हि किल कामपरवशः प्रजापतिरात्मदुहितार हरिगोपवधूष, हरः शान्तनुकलत्रेषु, सुरपति गौतमभार्यायां, चन्द्रश्च बृहस्पतिपल्या मनश्चकारेति ॥११६|| अषूपभोग हतास्तरवोऽपि साभिलाषा: किं पुनर्मनुष्याः ॥११७|| कस्य न धनलाभाल्लोभः प्रवर्तते ॥११८॥ स खलु प्रत्यक्ष देवं यस्य परस्त्रेष्विव परस्त्रीषु निःस्पूह चेतः ॥११॥ समायव्ययः कार्यारम्भो रामसिकानाम् ॥१२०॥ बहुक्लेशेनाल्पफलः कार्यारम्भो महामूर्खाणाम् ।।१२१|| दोषभयान कार्यारम्म: कापुरुषाणाम् ॥१२॥ मगाः सन्तीति कि कृषिर्न क्रियते ॥१२३॥ अजीणभयात् कि भोजनं परित्यज्यते ॥१२४॥ स खलु काऽपोहाभूदस्ति भविष्यति वा यस्य कार्यारम्भेषु प्रत्यवाया न भवन्ति ।।१२५|| आत्मसंशयेन कार्यारम्भो न्वालहृदयानाम् ।१६।। दुर्भीरुत्वमासन्नशूरत्वं रिषी प्रति महापुरुषाणाम् ॥१२७॥ जलबन्मादेवापेतः पृथूनपि भूभृतो भिनत्ति ॥१२८॥ प्रियंवदः शिखीव सदानपि द्विषत्सनुत्सादयति ॥१२९।। नाविज्ञाय परेषामर्थमनर्थ या स्वहृदयं प्रकाशयन्ति महानुभावाः ।।१३०॥ क्षो रवृक्षवत् फलसंपादनमेव महतामालापः ॥१३॥ नीतिवाक्यामृत का मूल सूत्र-पाठ

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255