Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 210
________________ पानस्त्रीसंगादिजनितो हर्षो मदः ॥३८॥ प्रमादो गोत्रस्खलनादिहेतुः ॥३९।। अन्यथा चिकीर्षतोऽन्यथावृत्ति प्रमादः ॥४०|| निद्रान्तरितो [ निद्रितः ॥४१॥ उद्धृतमन्त्रो न दीर्घसूत्रः स्यात् ॥४२।। अननुष्ठाने छात्रवत् कि मन्त्रेण ॥४३॥ न शोषधिपरिज्ञानादेव व्याधिप्रशमः ॥४४॥ नास्त्यविवेकात् परः प्राणिनां शत्रुः ।।४।। आत्मसाध्यमन्येन कारयन्नौषधमूल्यादिव व्याधि चिकित्सति ॥४६॥ यो यत्प्रतिबद्धः स तेन सहोदयव्ययी ॥४७॥ स्वामिनाधिष्ठितो मेषोऽपि सिंहायते ॥४८॥ मन्त्रकाले विगृह्य विवादः स्वैरालापश्च न कर्तव्यः ।।४९!! अविरुद्धरस्वरैविहितो मन्यो लघुनोपायेन महतः कार्यस्य सिद्धिर्मन्त्रफलम् ॥५०॥ न खलु तथा हस्तेनोत्थाप्यते गावा यथा दारुणा !!५१:! स मन्त्री शत्रुर्यो नृपेच्छ्याकार्यमपि कार्यरूपतयानुशास्ति ।।५२॥ वर स्वामिनो दुःखं न पुनरकार्योपदेशेन तद्विनाशः ॥५३॥ पीयूषमपिबतो बालस्य किं न क्रियते कपोलहननम् ।।५४३ मन्त्रिणो राजद्वितीयहृदयत्वान्न केनचित् सह संसर्ग कुयुः ॥५५॥ राज्ञोऽनुग्रहविग्रहावेव मन्त्रिणामनुग्रहविग्रहो ॥५६|| स देवस्यापराधो न मन्त्रिणां यत् सुघटितमपि कार्य न घटते ।।१७।। स खलु नो राजा यो मन्त्रिणोऽतिक्रम्य वर्तत ॥५॥ सुविवेचितान्मन्त्राद्भवत्येव कार्यसिद्धिर्यदि स्वामिनो न दुराग्रहः स्यात् ।।५९॥ अविक्रमतो राज्य वणिकखड्गयष्टिरिव ।।६०॥ नीतियथावस्थितमर्थमुपलम्मयति ।।६।। हिताहितप्राप्तिपरिहारौ पुरुषकारायत्तौ ॥६२|| अकालसहं कार्यमद्यस्वीनं न कुर्यात् ।।६३।। कालातिक्रमानखच्छेद्यमपि कार्य भवति कुठारच्छेद्यम् ॥६॥ को नाम सचेतनः सुखसाध्यं कार्य कृच्छसाध्यमसाध्यं वा कुर्यात् ॥६५॥ एको मन्त्री न कर्तव्यः ।।६।। एको हि मन्त्री निरवग्रहश्चरति मुह्यति च कार्येषु कृलनेषु ।।७।। द्वावपि मन्त्रिणो न कार्यों ।।६८।। द्वौ मन्त्रिणो संहतो राज्यं विनाशयतः ॥६९|| मौतिवारपाभूत का मूल सूत्र-पाठ

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255