________________
पानस्त्रीसंगादिजनितो हर्षो मदः ॥३८॥ प्रमादो गोत्रस्खलनादिहेतुः ॥३९।। अन्यथा चिकीर्षतोऽन्यथावृत्ति प्रमादः ॥४०|| निद्रान्तरितो [ निद्रितः ॥४१॥ उद्धृतमन्त्रो न दीर्घसूत्रः स्यात् ॥४२।। अननुष्ठाने छात्रवत् कि मन्त्रेण ॥४३॥ न शोषधिपरिज्ञानादेव व्याधिप्रशमः ॥४४॥ नास्त्यविवेकात् परः प्राणिनां शत्रुः ।।४।। आत्मसाध्यमन्येन कारयन्नौषधमूल्यादिव व्याधि चिकित्सति ॥४६॥ यो यत्प्रतिबद्धः स तेन सहोदयव्ययी ॥४७॥ स्वामिनाधिष्ठितो मेषोऽपि सिंहायते ॥४८॥ मन्त्रकाले विगृह्य विवादः स्वैरालापश्च न कर्तव्यः ।।४९!! अविरुद्धरस्वरैविहितो मन्यो लघुनोपायेन महतः कार्यस्य सिद्धिर्मन्त्रफलम् ॥५०॥ न खलु तथा हस्तेनोत्थाप्यते गावा यथा दारुणा !!५१:! स मन्त्री शत्रुर्यो नृपेच्छ्याकार्यमपि कार्यरूपतयानुशास्ति ।।५२॥ वर स्वामिनो दुःखं न पुनरकार्योपदेशेन तद्विनाशः ॥५३॥ पीयूषमपिबतो बालस्य किं न क्रियते कपोलहननम् ।।५४३ मन्त्रिणो राजद्वितीयहृदयत्वान्न केनचित् सह संसर्ग कुयुः ॥५५॥ राज्ञोऽनुग्रहविग्रहावेव मन्त्रिणामनुग्रहविग्रहो ॥५६|| स देवस्यापराधो न मन्त्रिणां यत् सुघटितमपि कार्य न घटते ।।१७।। स खलु नो राजा यो मन्त्रिणोऽतिक्रम्य वर्तत ॥५॥ सुविवेचितान्मन्त्राद्भवत्येव कार्यसिद्धिर्यदि स्वामिनो न दुराग्रहः स्यात् ।।५९॥ अविक्रमतो राज्य वणिकखड्गयष्टिरिव ।।६०॥ नीतियथावस्थितमर्थमुपलम्मयति ।।६।। हिताहितप्राप्तिपरिहारौ पुरुषकारायत्तौ ॥६२|| अकालसहं कार्यमद्यस्वीनं न कुर्यात् ।।६३।। कालातिक्रमानखच्छेद्यमपि कार्य भवति कुठारच्छेद्यम् ॥६॥ को नाम सचेतनः सुखसाध्यं कार्य कृच्छसाध्यमसाध्यं वा कुर्यात् ॥६५॥ एको मन्त्री न कर्तव्यः ।।६।। एको हि मन्त्री निरवग्रहश्चरति मुह्यति च कार्येषु कृलनेषु ।।७।। द्वावपि मन्त्रिणो न कार्यों ।।६८।। द्वौ मन्त्रिणो संहतो राज्यं विनाशयतः ॥६९||
मौतिवारपाभूत का मूल सूत्र-पाठ