Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रतापवति राज्ञि निष्ठुरे सति न भवन्ति राष्ट्रकण्टकाः ॥२२|| अन्यायवृद्धितो वार्द्धषिकास्तन्त्रं देशं च नाशयन्ति ॥२३॥ कार्याकार्ययोनास्ति दाक्षिण्ये वाषिकानाम् ॥२४॥ अप्रियमप्यौषधं पीयते ॥२५॥ अहिदष्टा स्वागुलिरपि छिद्यते ||२६||
दण्जनीतिसमुद्देशः चिकित्सागम इव दोषविशुद्धिहेतुर्दण्ड: ||१|| यथादोषं दण्डप्रणयनं दण्डनीतिः ॥शा प्रजापालनाय राज्ञा दण्डः प्रणीयते न धनार्थम् ॥३।। स किं राजा वैद्यो वा यः स्वजीवनाय प्रजासु दोषमन्वेषयति ॥४t] दण्ड चूत मृत विस्मृत चोर पारदारिक प्रजाविप्लवजानि द्रव्याणि न राजा स्वयमुपपुरूजोत ॥५॥ दुष्प्रणोतो हि दण्डः कामक्रोधाभ्यामज्ञानाद्वा सर्वविद्वेषं करोति ।।६।। अप्रणीतो हि दण्डो मात्स्यन्यायमुत्पादयति, बलायानबलं असति इति मात्स्यन्यायः ॥७॥
१०. मन्त्रिसमुद्देशः
मन्त्रिपुरोहितसेनापतीनां यो युक्तमुक्तं करोति स आहार्यबुद्धिः ।।१।। असुगन्धमपि सूत्रं कुसुमसंयोगात् किनारोहति देवशिरसि ।।२।। महद्भिः पुरुषः प्रतिष्ठितोऽश्मापि भवति देवः किं पुनर्मनुष्यः ॥३॥ तथा चानुश्रूयते विष्णुगुप्तानुग्रहादनधिकृतोऽपि किल चन्द्रगुप्तः साम्राज्यपदमवापेति ॥४॥ ब्राह्मणक्षत्रियविशामेकतम स्वदेशजमाचाराभिजनविशुद्धमव्यसनिनमव्यभिचारिणमधीताखिलव्यवहारतन्त्रमस्त्रज्ञमशेषोपाधिविशुद्धं च मन्त्रिणं कुर्वीत ॥५॥ समस्तपक्षपातेषु स्वदेशपक्षपातो महान् ।।६।। विनिषेक इव दुराचारः सर्वान् गुणान् दुषयति ।।७।। दुष्परिजनो मोहेन कुतोऽप्यपकृत्य न जुगुप्सते 1॥८ सव्यसनसचिवो राजारूढब्यालगज इव नासुलभोऽपायः ॥५॥ कि तेन केनापि यो विपदि नोपतिष्ठते ॥१॥
भौतिवाक्यामृत का मूल सूत्र-पास
२०१

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255