Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
अध्यापन याजनं प्रतिग्रहो ब्राह्मणानामेव ॥७॥ भृतसंरक्षणं शस्त्राजीवनं सत्पुरुषोपकारो दीनोद्धरणं रणेऽपलायनं चेति क्षत्रियाणा ॥८॥ वार्ता जीवनमावेशिकपूजनं सत्रप्रपापुण्यारामदयादानादिनिर्मापणं च विशाम् ॥९॥ त्रिवर्णोपजीवनं कारुकुशीलवकर्म पुण्यपुटवाहनं च शूद्राणाम् ॥१०॥ सकृत् परिणयनव्यवहाराः सच्छूद्राः ॥११॥ आचाराननवद्यत्वं शुचिरूस्कार: शारीरी च विशुद्धिः करोति शूद्रमपि देवद्विजतपस्विपरिकर्मसु योग्यम् ॥१२॥ आनृशंस्यममृषाभाषित्वं परस्वनिवृत्तिरिच्छानियमः प्रतिलोमाविवाहोनिषिद्धासु च स्त्रीषु ब्रह्मचर्यमिति सर्वेषां समानो धर्मः ॥१३॥ आदित्यावलोकनवत् धर्मः खलु सर्वसाधारणो विशेषानुष्ठाने तु नियमः ॥१४।। निजागमोक्तमनुष्ठानं यतीनां स्वो धर्मः ॥१५॥ स्वधर्मध्यतिक्रमेण यतीनां स्वागमोक्तं प्रायश्चित्तम् ॥१६॥ यो यस्य देवस्य भवेच्छ्रद्धावान् स तं देवं प्रतिष्ठापयेत् ॥१७॥ अभक्त्या पूजोपचार: सद्यः शापाय ॥१८॥ वर्णाश्रमाणां स्वाचारप्रच्यवने त्रयोतो विशुद्धिः ॥१९॥ स्वधर्मासंकरः प्रजानां राजानं त्रिवर्गणोपसंधत्ते ॥२०॥ स किराजा यो न रक्षति प्रजाः ।।२१।। स्वधर्ममतिकामतां सर्वेषां पार्थिवो गुरुः ॥२२॥ परिपालको हि राजा सर्वेषां धर्मषष्ठांशमवाप्नोति ॥२३॥ उञ्छषड्भागप्रदानेन बनस्था अपि तपस्विनो राजानं संभावयन्ति ।।२४|| तस्यैव तद्भूयात् यस्तान् गोपायति इति ||२५|| सदमङ्गलमपि नामङ्गले यत्रास्यात्मनो भक्तिः ॥२६॥ संन्यस्ताग्निपरिग्रहानुपासीत् ॥२७॥ स्नाना प्राग्देवोपासनान्न कंचन स्पृशेत् ॥२६॥ देवागारे गतः सर्वान् यतीनात्मसंबन्धिनीजरती: पश्येत् । २२॥ देवाकारोपेतः पाषाणोऽपि नावमन्येत तक्कि पुनर्मनुष्यः राजशासनस्य मृत्तिकायामिव लिङ्गिषु को नाम विचारो यतः स्वयं मलिनो खलः प्रवर्धयत्येव क्षीरं धेनूनां न खलु परेषामाचार: स्वस्य पुण्यमारभते कि तु मनोविशुद्धिः॥३०॥ दानादिप्रकृतिः प्रायेण ब्राह्मणानाम् ॥३१॥ बलाकारस्वभावः क्षत्रियाणाम् ॥३२॥ निसर्गतः शाठय किरातानाम् ||३३३॥
नीतिवाक्यामूस का मूल सूत्र-पाठ

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255