SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अध्यापन याजनं प्रतिग्रहो ब्राह्मणानामेव ॥७॥ भृतसंरक्षणं शस्त्राजीवनं सत्पुरुषोपकारो दीनोद्धरणं रणेऽपलायनं चेति क्षत्रियाणा ॥८॥ वार्ता जीवनमावेशिकपूजनं सत्रप्रपापुण्यारामदयादानादिनिर्मापणं च विशाम् ॥९॥ त्रिवर्णोपजीवनं कारुकुशीलवकर्म पुण्यपुटवाहनं च शूद्राणाम् ॥१०॥ सकृत् परिणयनव्यवहाराः सच्छूद्राः ॥११॥ आचाराननवद्यत्वं शुचिरूस्कार: शारीरी च विशुद्धिः करोति शूद्रमपि देवद्विजतपस्विपरिकर्मसु योग्यम् ॥१२॥ आनृशंस्यममृषाभाषित्वं परस्वनिवृत्तिरिच्छानियमः प्रतिलोमाविवाहोनिषिद्धासु च स्त्रीषु ब्रह्मचर्यमिति सर्वेषां समानो धर्मः ॥१३॥ आदित्यावलोकनवत् धर्मः खलु सर्वसाधारणो विशेषानुष्ठाने तु नियमः ॥१४।। निजागमोक्तमनुष्ठानं यतीनां स्वो धर्मः ॥१५॥ स्वधर्मध्यतिक्रमेण यतीनां स्वागमोक्तं प्रायश्चित्तम् ॥१६॥ यो यस्य देवस्य भवेच्छ्रद्धावान् स तं देवं प्रतिष्ठापयेत् ॥१७॥ अभक्त्या पूजोपचार: सद्यः शापाय ॥१८॥ वर्णाश्रमाणां स्वाचारप्रच्यवने त्रयोतो विशुद्धिः ॥१९॥ स्वधर्मासंकरः प्रजानां राजानं त्रिवर्गणोपसंधत्ते ॥२०॥ स किराजा यो न रक्षति प्रजाः ।।२१।। स्वधर्ममतिकामतां सर्वेषां पार्थिवो गुरुः ॥२२॥ परिपालको हि राजा सर्वेषां धर्मषष्ठांशमवाप्नोति ॥२३॥ उञ्छषड्भागप्रदानेन बनस्था अपि तपस्विनो राजानं संभावयन्ति ।।२४|| तस्यैव तद्भूयात् यस्तान् गोपायति इति ||२५|| सदमङ्गलमपि नामङ्गले यत्रास्यात्मनो भक्तिः ॥२६॥ संन्यस्ताग्निपरिग्रहानुपासीत् ॥२७॥ स्नाना प्राग्देवोपासनान्न कंचन स्पृशेत् ॥२६॥ देवागारे गतः सर्वान् यतीनात्मसंबन्धिनीजरती: पश्येत् । २२॥ देवाकारोपेतः पाषाणोऽपि नावमन्येत तक्कि पुनर्मनुष्यः राजशासनस्य मृत्तिकायामिव लिङ्गिषु को नाम विचारो यतः स्वयं मलिनो खलः प्रवर्धयत्येव क्षीरं धेनूनां न खलु परेषामाचार: स्वस्य पुण्यमारभते कि तु मनोविशुद्धिः॥३०॥ दानादिप्रकृतिः प्रायेण ब्राह्मणानाम् ॥३१॥ बलाकारस्वभावः क्षत्रियाणाम् ॥३२॥ निसर्गतः शाठय किरातानाम् ||३३३॥ नीतिवाक्यामूस का मूल सूत्र-पाठ
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy