________________
ऋजनक्रशीलता सहजा कृषीबलानाम् ।।३४॥ दानावसानः कोपो ब्राह्मणानाम् ॥३५।। प्रणामाबसानः कोपो गुरूणाम् ॥३६॥ प्राणावसानः कोपः क्षत्रियाणाम् ॥३७|| प्रियवचनावसानः कोपो वणिग्जनानाम ||३८|| वैश्यानां समुद्धारकप्रदानेन कोपोपशमः ॥३९॥ निश्चल: परिचितेश्च सह व्यवहारो वणिज निधिः ।।४०॥ दण्ड भयोपधिभिर्वसीकरणं नीचजात्यानाम् ॥४।।
८. वार्तासमुद्देशः
कृषि: पशुपालनं वणिज्या च वार्ता वेश्यानाम् ॥१॥ वातासमतो सर्वाः सम यो राज्ञः ॥२॥ तस्य खल संसारसुखं यस्य कृषिर्धेनवः शाकवाटः समन्यदपानं च ॥३॥ विसाध्यराज्ञस्तन्त्रपोषणे नियोगिनामुत्सबो महान् कोशक्षयः ||४it नित्यं हिरण्यव्ययेन मेररपि क्षीयते ।।५।। तत्र सदैव दुर्भिक्षं यत्र राजा विसाधयति ॥६॥ समुद्रस्य पिपासायां कुतो जगति जलानि का स्वयं जीवधनमपश्यतो महत्तो हानिमनस्तापश्च क्षुत्पिपासाप्रतिकारात् पापं च ॥८॥ वृद्धबाल-व्याधितक्षीणान् पशून बान्धवानिव पोषयेत् ।।५।। अतिभारो महान् मार्गश्च पश नामकाले मरणकारणम् ॥१०॥ शुल्कवृद्धिर्बला पण्यग्रहणं च देशान्तरभाण्डानामप्रवेशे हेतुः ।।१।। काष्ठपात्र्यामेकदेव पदार्थो रक्ष्यते ॥१२॥ तुलामानयोरव्यवस्था व्यवहारं दूषयति ॥१३॥ वणिरजनकृत्तोऽर्थः स्थितानागन्तुकांश्च पोडयति ॥१४|| देशकालभाण्डापेक्षया बा सर्वार्थो भवेत् ।।१।। पण्यतुलामानवृद्धो राजा स्वयं जागृयात् ॥१६|| न वणिग्भ्य: सन्ति परे पश्यतोहराः ।।१७।। स्पर्द्धया मूलवृद्धिर्भाण्डेषु राशो यथोचित मूल्यं विक्रेतुः ॥१८॥ अल्पद्रव्येण महाभाण्डं ग़लतो मूल्याविनाशेन तद्भाण्डं राज्ञः ||१९|| अन्यायोपेक्षा सर्वं विनाशयति ।।२०।। चौरचरटमन्नपधमनराजवल्लभाविकतलाराक्षशालिकनियोगिग्रामफूटवा षिका हि राष्ट्रस्य कण्टकाः ॥१॥
नोसिवाक्यामृत में राजनीति