Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
ऋजनक्रशीलता सहजा कृषीबलानाम् ।।३४॥ दानावसानः कोपो ब्राह्मणानाम् ॥३५।। प्रणामाबसानः कोपो गुरूणाम् ॥३६॥ प्राणावसानः कोपः क्षत्रियाणाम् ॥३७|| प्रियवचनावसानः कोपो वणिग्जनानाम ||३८|| वैश्यानां समुद्धारकप्रदानेन कोपोपशमः ॥३९॥ निश्चल: परिचितेश्च सह व्यवहारो वणिज निधिः ।।४०॥ दण्ड भयोपधिभिर्वसीकरणं नीचजात्यानाम् ॥४।।
८. वार्तासमुद्देशः
कृषि: पशुपालनं वणिज्या च वार्ता वेश्यानाम् ॥१॥ वातासमतो सर्वाः सम यो राज्ञः ॥२॥ तस्य खल संसारसुखं यस्य कृषिर्धेनवः शाकवाटः समन्यदपानं च ॥३॥ विसाध्यराज्ञस्तन्त्रपोषणे नियोगिनामुत्सबो महान् कोशक्षयः ||४it नित्यं हिरण्यव्ययेन मेररपि क्षीयते ।।५।। तत्र सदैव दुर्भिक्षं यत्र राजा विसाधयति ॥६॥ समुद्रस्य पिपासायां कुतो जगति जलानि का स्वयं जीवधनमपश्यतो महत्तो हानिमनस्तापश्च क्षुत्पिपासाप्रतिकारात् पापं च ॥८॥ वृद्धबाल-व्याधितक्षीणान् पशून बान्धवानिव पोषयेत् ।।५।। अतिभारो महान् मार्गश्च पश नामकाले मरणकारणम् ॥१०॥ शुल्कवृद्धिर्बला पण्यग्रहणं च देशान्तरभाण्डानामप्रवेशे हेतुः ।।१।। काष्ठपात्र्यामेकदेव पदार्थो रक्ष्यते ॥१२॥ तुलामानयोरव्यवस्था व्यवहारं दूषयति ॥१३॥ वणिरजनकृत्तोऽर्थः स्थितानागन्तुकांश्च पोडयति ॥१४|| देशकालभाण्डापेक्षया बा सर्वार्थो भवेत् ।।१।। पण्यतुलामानवृद्धो राजा स्वयं जागृयात् ॥१६|| न वणिग्भ्य: सन्ति परे पश्यतोहराः ।।१७।। स्पर्द्धया मूलवृद्धिर्भाण्डेषु राशो यथोचित मूल्यं विक्रेतुः ॥१८॥ अल्पद्रव्येण महाभाण्डं ग़लतो मूल्याविनाशेन तद्भाण्डं राज्ञः ||१९|| अन्यायोपेक्षा सर्वं विनाशयति ।।२०।। चौरचरटमन्नपधमनराजवल्लभाविकतलाराक्षशालिकनियोगिग्रामफूटवा षिका हि राष्ट्रस्य कण्टकाः ॥१॥
नोसिवाक्यामृत में राजनीति

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255