Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 205
________________ विप्लवप्रकृतिः ॥२५॥ स किंपुरुषो यस्थ महाभियोग सुबंशधनुष इव नाधिकं जायते बलम् ॥२६।। आगामिक्रियाहेतुरभिलापो वेच्छा ।।२७|| आत्मनः प्रत्यवायेभ्यः प्रत्यावर्तनहेतुर्द्वषोऽनभिलाषो वा ॥२८॥ हिताहितग्राप्तिपरिहारहेतुरुत्साहः ॥२९|| प्रयत्नः परनिमित्तको भावः ॥३०॥ सातिशयलाभः संस्कारः ॥३शा अनेककर्माभ्यासबासनावशात् सद्योजातादीनां स्तन्यपिपासादिक येन क्रियत इति संस्कारः ।।३।। भोगायतनं शरीरम् ॥३३॥ ऐहिकव्यवहारप्रसाधनपर लोकायतिकम् ॥३४॥ लोकायलतो दिसा राम फाटकानुनदति ॥३५॥ न खल्वेकान्ततो यतीनामप्यनबद्यास्ति क्रिया ॥३६॥ एकान्तेन कारुण्यपर: करतलगतमप्यर्थं रक्षितुन क्षमः ३७| प्रशमंकचित्तं को नाम न परिभवन्ति ॥३८॥ अपराधकारिषु प्रशमो यतीनां भूषणं न महीपतीनाम् ॥३९।। धिक् तं पुरुषं यस्यात्मशक्त्या न स्तः कोपप्रसादौ ॥४०॥ स जीवन्नपि मत एव यो न विक्रामति प्रतिकूलेषु ॥४१॥ भस्मनीव निस्तेजसि को नाम निःशङ्कः पदं न कुर्यात् ।।४२॥ तत् पापमपि न पापं यत्र महान धर्मानुबन्धः ॥४३॥ अन्यथा पुनर्नरकाय राज्यम् ।।४४|| बन्धनान्ता नियोगः ॥४५॥ विपदन्ता खलमैत्री ॥४६॥ मरणान्तः स्त्री विश्वासः ॥४७॥ ७. योस मुद्देशः चत्वारो वेदाः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिरिति षडङ्गानोतिहासपुराणमीमांसान्यायधर्मशास्त्रमिति चतुर्दश विद्यास्थानानि त्यो ॥१॥ त्रयीतः खलु वर्णाश्रमाणां धर्माधर्मव्यवस्था ॥२॥ स्वपक्षानुरागप्रवृत्त्या सर्वे समधायिनो लोकव्यवहारेष्वधिनियन्ते ॥३॥ धर्मशास्त्राणि स्मृतयो वेदार्थसंग्रहाद्वेदा एव ॥४॥ अध्ययनं यजनं दानं च विप्रक्षत्रियवैश्यानां समानो धर्मः ।।५।। त्रयो वर्णाः द्विजातयः ॥६॥ १९८ नासिवाक्यामृप्त में राजनीति

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255