Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 203
________________ श्रवणमाकर्णनम् ॥४७॥ ग्रहणं शास्त्रार्थोपादानं ।।४८॥ धारणमविस्मरणम् ॥४॥ मोहसंदेहविपर्यासन्युदासेन ज्ञान विज्ञानम् ॥५०॥ विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविवितर्कणमूहः ।।५।। उक्तियुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसंभावनया व्यावर्तनमपोहः ।।५२सा अथवा ज्ञानसामान्यमूहो ज्ञानविशेषोऽपोहः ।।५३|| विज्ञानोहापोहानुगविशुद्धमिदमित्यमेवेति निश्चयस्तत्त्वाभिनिवेशः ।।१४।। याः समधिगम्यात्मनो हितमवत्यहितं चापोहति ता विद्याः ।।५।। आन्वीक्षिकी अयो वार्ता दण्डनीतिरिति चतस्रो राजविद्याः ।।५।। अधीयानो ह्यान्वीक्षिकों कार्याकार्याणां बलाबलं हेतुभिर्विचारयति व्यसनेषु न विषोदति नाभ्युदयेन विकार्यते समधिगच्छति प्रज्ञावाक्यवैशारद्यम् ॥१७॥ त्रयों पठन् वर्णाश्रमाचारेवतोब प्रगल्भते जानाति च समस्तामपि धर्माधर्मस्थितिम् ।।५८॥ युक्तितः प्रवर्तयन् वार्ता सर्वमपि जीवलोकमभिनन्दयति लभते च स्वयं सर्वानपि कामान् ।।५।। यम इवापराधिषु दण्डप्रणयनेन विद्यमाने राशि न प्रजाः स्वमर्यादामतिकामन्ति प्रसीदन्ति च त्रिवर्गफला: विभूतयः ।।६०| सांस्य योगो लोकायतिकं चान्वीक्षिकी बौद्धाहतोः श्रुतेः प्रतिपक्षत्वात् (नान्वीक्षिकीत्वम् ) इति नेत्यानि मतानि ॥६१॥ प्रकृतिपुरुषज्ञो हि राजा सत्त्वमवलम्बते रजःफलं चापलं च परिहरति तमोभिर्नाभिभूयते ॥६॥ आन्वीक्षिक्यध्यात्मविषये, यो वेदयज्ञादिषु, वार्ता कृषिकर्मादिका, दण्डनीतिः शिष्टपालनदुष्टनिग्रहः ।।६३॥ चेतयते च विद्यावृद्धसेवायाम् ॥६४॥ अजातविद्यावृद्धसंयोगो हि राजा निरङ्कुशो गज इव सद्यो विनश्यति ।।६।। अनधीयानोऽपि विशिष्टजनसंसर्मात् परां व्युत्पत्तिमवाप्नोति ।।६।। अन्यैव काचित् खलु छायोपजलतरूणाम् ।।६७॥ वंशवृत्तविद्याभिजनविशुद्धा हि राज्ञामुपाध्यायाः ।।६।। शिष्टानां नोचैराचरन्तरपतिरिह लोके स्वर्ग च महीयते ॥१९॥ राजा हि परमं देवतं नासी कस्मेचित् प्रणमत्यन्यन्त्र गुरुजनेभ्यः ॥७॥ वरमज्ञानं नाशिष्टजनसेवया विद्या ॥१॥ अलं तेनामृतेन यत्रास्ति विषसंसर्गः ॥७२।। गुरुजनशीलमनुसरन्ति प्रायेण शिष्याः ।।७३ ।। नीतिवाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255