Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
स खलु कस्यापि माभूदर्थो यत्रासंविभागः शरणागतानाम् ॥१५॥ अर्थिषु संविभागः स्वयमुपभोगश्चार्थस्य हि द्वे फले, नास्त्यौचित्यमेकान्तलुब्धस्य ॥१६॥ दानप्रियवचनाभ्यामन्यस्य हि संतोषोत्पादनमौचित्यम् ॥१७॥ स खलु लुब्धो यः सत्सु विनियोगादात्मना सह जन्मान्तरेषु नयत्यर्थम् ।।१८॥ अदातुः प्रियालापोऽन्यस्य लाभस्यान्तरायः ।।१९।। सदैव दुःस्थितानां को नाम बन्धुः ॥२०॥ नित्यमर्थयमानात् को नाम नोद्विजते ।।२१।। इन्द्रियमनसो नियमानुष्ठानं तपः ॥२२॥ विहिताचरणं निषिद्धपरिवर्जनं च नियमः ॥२३॥ विधिनिषेधातिवायत्ती ॥२४|| तत्खलु सद्धिः श्रद्धेयमैतिां यत्र न प्रमाणवाधा पूर्वापरविरोधो वा ॥२५॥ हस्तिस्नानमिव सर्वमनुष्ठानमनियमितेन्द्रियमनोवृत्तीनाम् ॥२६॥ दुर्भगाभरणमिव देहखेदावहमेव ज्ञानं स्वयमनाचरतः ।।२७॥ सुलभः खलु कथक इव परस्य धर्मोपदेशे लोकः ॥२८॥ प्रत्यहं किमपि नियमेन प्रयच्छतस्तपस्यतो वा भवन्त्यवश्यं महीयांसः परे लोकाः ॥२९॥ कालेन संचीयमानः परमाणुरपि जायते मेरुः ॥३०॥ धर्मश्रुतधनानां प्रतिदिनं लवोऽपि संगृह्यमाणो भवति समुद्रादयधिकः ॥३१॥ धर्माय नित्यमनाश्रयमाणानामात्मवन्ननं भवति ॥३२॥ कस्य नामैकदैव संपद्यते पुण्यराशिः ॥३३॥ अनाचरतो मनोरथाः स्वप्नराज्यसभाः ॥३४॥ धर्मफलमनुभवतोऽप्यधर्मानुष्ठानमनात्मज्ञस्य ॥३५॥ क: सुधी भेषजमिवात्महितं धर्म परोपरोधादनुतिष्ठति ॥३६॥ धर्मानुष्ठाने भवत्यमाथितमपि प्रातिलोम्यं लोकस्य ।।३७|| अधर्मकर्मणि को नाम नोपाध्यायः पुरश्चारी वा ।।३८) कण्ठगतैरपि प्राण गभं कर्म समाचरणीयं कुशलमतिभिः ॥३९|| स्वव्यसनतपंणाय धूर्तदुरीहितवृत्तयः क्रियन्ते श्रीमन्तः ॥४०॥ खलसंगेन कि नाम न भवत्यनिष्टम् ।।४१॥ अग्निरिब स्वाश्रयमेव दन्ति दुर्जनाः ॥४॥ वनगज इन तदात्मसुखलुब्धः को नाम न भवत्यास्पदमापदाम् ॥४३॥ धर्मातिक्रमादन परेऽनुभवन्ति स्वयं तु परं पापस्य भाजन सिंह इव सिन्धुरवधात् ॥४४॥
बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्या किमपि शुभम् ॥४५॥ १११
नीतिवाक्यामृत में राजनीति

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255