SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आचार्य सोमदेव सूरि कृत नीतिवाक्यामृत का मूल सूत्र-पाठ १. धर्मसमुद्देशः मंगलाचरणम् सोमं सोमसमाकार सोमाभं सोमसंभवम् । सोमदेवं मुनि नत्वा नीतिवाक्यामृतं ब्रुवे ॥१॥ धर्मार्थकामफकाय राण्याय नमः । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ॥१॥ अधर्मः पुनरेतद्विपरीतफलः ॥२॥ आत्मवत्परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्यागतपसी च धर्माधिगमोपायाः॥३॥ सर्वसत्त्वेषु हि समता सर्वाचरणानां परमं चरणम् ।।४।। न खलु भूतद् हां कापि क्रिया प्रसूते श्रेयांसि ॥५॥ परत्राजिघांसुमनसां व्रतरिक्तमपि चित्तं स्वर्गाय जायते ॥६॥ स खलु त्यागो देशत्यागाय यस्मिन् कृते भवत्यात्मनो दो:स्थित्यम् ॥७॥ स खल्वर्थी परिपन्थी यः परस्य दो:स्थित्यं जानन्तप्यभिलपत्यर्थस् । तयतमाचरितव्यं यत्र न संशयतुलामारोहतः शरीरमनसी ॥२॥ ऐहिकामुनिकफलार्थमर्थव्ययस्त्यागः ॥१७|| भस्मनि हतमिवापाश्रेष्वर्थव्ययः ।।११| पात्रं च निविध धर्मपात्रं कार्यपात्रं कामपात्रं घेति ॥१२॥ एवं कोतिपात्रमपीति केचित् ॥१३॥ कि तया कीर्त्या या आश्रितान्न बिति प्रतिरुणद्धि वाधर्म भागीरथी-श्रीपर्वतवद्भावानामन्यदेव प्रसिद्धः कारणं न पुनस्त्यागः यतो न खलु गृहीतारो व्यापिनः सनातनाश्च ॥१४|| मीतिवाक्यामृत का मूल स्त्र-पास
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy