Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 9
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कृतो नयोपदेशः । अङ्काः, विषयः, पृष्ठम् , पतिः । भजीसमर्थकं, द्वितीयं तु तत्र प्रथमद्वितीयभङ्गयोरेव सम्भवोपदर्शकम् । ५१ ४ : ८४ प्रमाणवाक्यलक्षणनिगमनम् सप्तभयाः प्रमाणवाक्यत्वे तदन्तर्गतत्तदहिभूतैकैकभङ्गस्य नयवाक्यत्वमर्थतः इतर प्रतिक्षेपी नयो नयाभासो दुर्नयो वेति। ५२ ३ ८५ नयो दुर्नयः सुनयश्चेति दैगम्बरी व्य वस्था न तु अस्माकमित्याधुपगन्तणां मलगिरिचरणानां मते स्यादस्त्येवेत्याडुकस्यापि भङ्गस्य प्रमाणवाक्यत्वमित्यु. पदर्शितम्। ८६ नयदुनयविभागो न दैगम्बर एव किन्तु श्वेताम्बराभिमतोऽपि एतदधिगतये हेमसूरिवचनमाकरस्थनयदुनयविभागयो धनं चावेदितम् । ८७ अवधारणी भाषा एकान्तरूपैव निषिद्ध! न नयरूपाऽपीत्यत्र युक्तिर्दर्शिता। ५३ ७ ८८ नयदुनेयवाक्ययोरविशेषेणानादरणीयत्वं तत्र सम्मतिगाथासम्मतिश्चाशङ्कितात. प्रतिषेधेऽपि नयवाक्यस्यादरणीयत्व तत्र सम्मतिगाथासम्बादश्च दर्शितः। ५४ ७ ८९ प्रतिभङ्गं सप्तभनयाः सकलादेशत्व मित्येक मतम, त्रिषु एवाद्यभशंषु सकलादेशत्वम् , चतुन्त्यिम विकलादेशत्वमिति मतान्तरम् , एकत्र सप्तभनयादर्शितो व्युत्पत्तिविशेषः सर्वसप्तभोसमनुगतः। ५५ ४ | ९० स्यात्पदलाञ्छितैकमनमानेण न प्र. माणवाक्यविश्रामः किन्तु सुनयवाक्यार्थगतिरेवेत्यत्र समन्तभद्रसम्वादः । ५५ ७ लक्ष्यलक्षणादिव्यवहारो नयवाक्येरेव, प्रमाणवाक्यं सप्तभङ्गी एव तस्या व्यापकत्वं च । ९२ एकत्र वस्तुनि अनेकाकारा प्रमाणधीः एकाकारानयधीः आईताभिमता, नैया अङ्काः, विषयः, पृष्ठम् , पतिः यिकाभिमता चित्रघटादौ तथा धीव दित्युपदर्शकं सप्तमं पद्यम् । ५६ ६ ९३ प्राचीन नैयायिकमतभेदेन यथा चित्रे एकानेकाकारप्रतीत्योः उपपत्तिः तथा भावितं टीकायाम् । चित्रे मतभेदाधिगतफलकविचारप्रव र्तिका विप्रतिपत्तिरुद्भाविता । ५७ ४ ९५ चित्रे नानारूपसमावेशोपष्टम्भकं “लो हितोयस्त्वि" त्यादिवचनमुङ्कितम् । ५७ ६ ९६ विचारातया विप्रतिपत्तेरावश्यकता दर्शिता। ९७ मूले चित्ररूपे दर्शिताया विप्रतिपत्तेः वि. धिकोटिनिषेधयोः सङ्गमनं टोकायाम्। ५७ १८ ९८ चित्ररूपे क्रमेणान्याभिमतं विप्रति पत्तिद्वयं क्रमेणोद्भाव्यापाकृतम्। ५८ १ ९९ अभिमतायां विप्रतिपत्तौ विधिकोटे: सामानाधिकरण्येन निषेधकोटेरवच्छेदकावच्छेदेनाश्रयणतो यथा नांशतो बाध सिद्धसाधने तथा टीकायां प्रपञ्चितम् । ५८ ४ 1.0 टीकायामन्याभिमतविप्रतिपत्तिद्वयख छडनस्य स्फुटीकरणम् । १०१ चित्रे पटादौ एकचित्ररूपाभ्युपगन्तृप्रा. चीनमतस्योपदर्शनम् , तत्र प्रतिबन्ध्य. प्रतिबन्धकभावविशेषकल्पनया नीलादिभिलादिजननापत्तः परिहारः चित्रत्वावच्छिन्ने विशिष्यकारणत्वकल्पनया केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गापाकरणं च। ५९ २ अवयनिष्ठनीलाभावादिषट्कस्य चित्रम्प्रतिहेतुत्वमित्यभ्युपगमे दोषोभाव नम् , व्याख्यायां तत्स्पष्टीकरणम् । ५९ ६ 1.३ चित्रत्वावच्छिन्ने नीलेतर-पीतेतररूप त्वादिना हेतुत्वे पाकजचित्रे व्यभिचार स्थापाकरणम्। १०४ अग्निसंयोगजचित्रे कारणान्तरोपदर्शनं पाकजचित्रस्वीकारपक्षे ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 210