Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 7
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः। अकाः, विषयः, पृष्ठम् , पतिः अङ्काः, विषयः, पृष्ठम् , पतिः दनपुरस्सरं प्रन्धकर्तुः स्वमनीषावि सामान्यमेवेति केषांचिदाचार्यागां मतमृम्भितं प्रतिविधानम् । २२ ३ । मुपदर्शितम् । ४५ नयार्थानामापेक्षिकत्वे द्वित्वादिवदवय ५५ अनित्यगतं द्वित्वादिकमनित्यं नित्यव्येकत्वस्यापि युद्धिजन्यत्वरूपं बुद्धधा गतन्तु नित्यं, नानाव्यक्तिसामाश्रितमकारमात्र त्वरूपं वाऽऽपेक्षिकत्वं स्यादि तुल्यव्यक्तिगतं द्वित्वाद्यनेक तुल्यत्याशय क्षयोपशमापेक्षबुद्धिविशेषग्रा व्यक्तिगतं त्वेकमिति मतान्तरह्यत्वलक्षणमापेक्षिकत्वमिष्ट मेवेति प्रति. मुपदर्शितम् । विहितम् । २३ ५ न्यायमत-प्रभाकरमतद्वयगतदोषोद्भा४६ एकत्र द्वित्वादिगौणमेव द्वित्वादिव्य वनपुरःसरमने कान्तवादिमतव्यावर्णनं, वहारनिमित्तं, मुख्यन्तुद्वित्वमन्यदेवा तत्रैकत्वस्यापि द्वित्वादिवदापेक्षिकत्वं, पेक्षाधुद्धिजन्यं द्विष्टमित्याशय समा द्वित्वादेरपेक्षाबुद्धिव्यङ्गयत्वमेवेति सि हितम् । २३ ९ द्वान्तितम् । ५७ एकत्वद्वित्वादेरपेक्षावुद्धिव्यङ्गयत्वात्त. ४७ द्रव्यत्वाद्यवाच्छिन्नैकत्वादिपर्याप्तिस्वी ज्ज्ञानस्य नयरूपत्वेन नयान्तरयोजनया कारेऽनेकान्तवादे पारमर्षवचनसंवादो सप्तभनीप्रवृत्तिरिति दर्शितम् । दर्शितः । ५८ स्वसमये परसमये एकत्वद्वित्वादिप्रका४८ गौणमुख्यद्वित्वव्यवस्थापरस्य न युक्ते रकनानाविधलौकिकव्यवहारे च नयात्युपपादिता। २४ १८ पेक्षयैव विविक्तो बोध इत्युपसंहारः। ३७ ४९ द्वित्वादिकमपेक्षावुद्धिजन्यमपेक्षाबुद्धि ५९ अनन्तराभिहितविचारफलितं 'सापेक्षव्ययं वेति विचारप्रारम्भः । भावेषु प्रतीत्य वचनत्वं नयत्वं विधा ५० तत्र द्वित्वादिकमपेक्षाबुद्धिजन्यमित्य वप्यभावाभावरूपत्वात्सापेक्षत्वमित्युपदभ्युपगन्तृणां नैयायिकानामाशयो द. र्शक पञ्चमपद्यम् । शितः तत्रैव यथा नैयायिकमत लाघवं ६. स्वरूपतो भावाभावयोनिष्प्रतियोगिक .. द्वित्वादिकमपेक्षायुद्धिव्यायमित्यभ्युप. त्वं विशिष्टतया तु द्वयोः सप्रतियोगिगन्तृप्रभाकरमते गौरवं तथा विस्तरत कत्वमिति स्याद्वाद आवेदितः । ३८ उपदर्शितम् । ६१ वस्तुनोऽभावाभावरूपत्वं प्रतियोगिक५१ द्वित्व-त्रित्वाद्युत्पादकसामय्योर्विशेषो त्वमित्यत्रोदयनाचार्थवचनसंवाद आवेपदर्शकमुदयनाचार्यमतमुपदर्शितम् । ३० १ दितः । ५२ द्वित्वादेरपेक्षाबुद्धिजन्यत्वेऽपि यथा द्वे ६२ निरुप्रतियोगिकाभावपक्षे दोषाणाम् . . . . . द्रव्ये इति लौकिकप्रत्यक्षमुपपद्यते तथा अनेकविधानां शङ्कासमाधानाभ्याम् प्रश्नप्रतिविधानाभ्यां निष्ठङ्कितम् । उद्धरणस्य मूलोक्तस्य सङ्गमनम्। ३८ २५ ५३ नैयायिकमतखण्डनव्यापूतानां, “द्वि ६३ विशिष्टवुद्धिं प्रति विशेषणज्ञानस्य का .. स्वादीनामपेक्षाबुद्धिव्ययत्वं" मि रणस्वाभावेऽपि क्षयोपशमविशेषेणैव , त्यभ्युपगन्तृणां प्रभाकरवृद्धानुसारिणां तत्तद्विशिष्टज्ञानोपपत्तौ द्रव्यं पर्यायमतमुपदर्शितम् । वियुतमित्यादि वचनं संप्रदायवृद्धानां ५४ द्वित्वत्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेकं भवत्यर्थगत्या प्रमाणमिति सूचनम् । ४१ ४

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 210