Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 5
________________ नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य विषयानुक्रमणिका । पृष्ठम्, पङ्किः अङ्काः, अङ्काः, विषयः, १ मङ्गलाचरणम् तत्र क्रमेण श्रीवीरप्रभु-तद्भारती-तदुक्त्यनुष्ठानपरायण बुध. समष्टि - सर्वतन्त्र स्वन्त्रने मिसूरीश्वरगुरु. प्रवराणां तत्तदभिष्टार्थसिद्धयर्थं स्मरणम् । २ स्वकीर्यनुवृत्तये ग्रन्थ-तत्कर्तृनानोगुम्फनम् । ३ व्यारव्ययनयामृततरङ्गिणी मङ्गलस्य जिन भारतीस्तुतिरूपस्यो द्वंकनम् । ४ तयाख्याने तत्सन्निविष्टाखिलविशेषणविशेष्याणां स्वरूपोपदर्शनपुरस्सरं तत्तदुपादानप्रयोजनोपवर्णनम् । ५ नयस्वरूपावगतिफलकनयनिरूपणस्यावश्यकत्वमुपदर्शितम् । ६ तदुपदर्शनसन्निविष्टतत्तत्पदोपादानसाफल्यमुपपादितम् । ७ नयोपदेशमङ्गलावतरणे शिष्टाचारपरिपालनादिफलकेष्टदेवस्मरण-गुरुनमस्करणात्मकमलाचरणशिष्यावधानफलकतत्प्रतिज्ञोपदर्शनम् । ८ मङ्गलस्य शिष्टाचार परिपालन फलकत्व - समर्थनम् । ९ मङ्गलस्य नव्याभिमत विघ्नध्वंसफलकत्वसमर्थनम् । तत्र प्राचीन नवीन मतोपवर्णनम् । १० आत्मानुध्यान- गुरुवन्दनात्मकं नयोपदेशमङ्गलं तत्र नयोपदेशप्रन्थविधानं सुधीविनोदफलकत्वेन प्रतिज्ञातम् । ११ प्रश्नप्रतिविधानाभ्यामात्मानुष्यानस्य मङ्गलत्वं निष्टङ्कितं, तत्र संपादकतया १ १ १७ १ २० १ २२ २ 1 २ २२ ३ ३ १४ ३ १७ ४ 7 विषयः, सिद्धान्तवचनञ्चोपद पृष्ठम्, दिगम्बरवचनं शितम् । १२ प्रसङ्गात्सारोप साध्यवसानलक्षणे ल. क्षणोदाहरणाभ्यामुपपादिते । १३ नयोपदेशस्याज्ञजन रवेदादिजनकत्वलक्षणदोषापेक्षया सुधीविनोदजनकत्वलक्षणगुणेऽनन्तगुणोत्कृष्टत्वे श्रीहरिभद्रसूरिवचनं प्रमाणतयोपदर्शितम् । १४ ग्रन्थस्य बालव्युत्पत्ति प्रयोजकत्वं तत्र बालस्य तद्धटकस्य लक्षणमावेदितम् । १५ नयलक्षणतदुपत्तिप्रतिपादकं यद्यम् । १६ नयलक्षणीभूतापेक्षावचनस्य व्युत्पाद नम् । १७ अपेक्षात्मकशाब्दबोधत्वं ज्ञानरूपनयस्य लक्षणम् । १८ नयलक्षणसन्निविष्टस्यापेक्षात्वस्य शाब्दगतजातिविशेष- विषयिताविशेषान्यतररूपताव्यवस्थितयेऽनेकार्थं ताऽपेक्षा शब्दस्योपवर्णिता । १९ मूलोत्तस्य बाघप्रतिबन्ध्यतावच्छेदककोटावनाहार्यत्वाद्यपेक्षया लाघवेन नि. वेशनीयापेक्षानात्मकत्वप्रतियोगिघटकापेक्षात्वस्य बोघगतस्याभ्युपगन्तव्यत्वभवतारिकया समर्थितम् । २० प्रतिवन्ध्यतावच्छेदककोटौ नैयायिकाभिमतानाहार्यत्वाद्यपेक्षयाऽपेक्षानात्मऋत्वनिवेशे यथा लाघवं तथोपपाद्य दर्शितम् । २१ तद्धर्मप्रतिपक्षधर्मवत्ताज्ञान कालोपजाततद्धर्मवत्तानुभवान्यथानुपपत्तिरपेक्षात्वे प्रमाणम्, अन्यथानुपपत्तेः सर्वप्रमाणा ४ ५ ४ १४ पङ्क्तिः इ ६ १० ६ A ་ १ ३ ७ १२ ७ २८ ७३३

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 210