Book Title: Nayopadesha Part 1 Author(s): Yashovijay Upadhyay, Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 6
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ९ अङ्काः, विषयः, पृष्ठम् , पतिः पेक्षया बलवत्त्वे श्रीहर्षवचनसंवादोप दर्शनन्छ । २२ लौकिकव्यवहारोऽप्यपेक्षां विना न सम्भवतीति शङ्कासमाधानाभ्यां निष्ट कितम् । २३ अन्यथानुपपत्तिश्चेति-वाच्यान्यथोप पत्सिर्वेति श्रीहर्षपद्ययुगलं विवृतम् । .८१८ . २४ सामान्य-विशेषापेक्षामन्तरेण घटपटयो रूपं घटपटयोन रूपम् इत्यादीनां प्रत्ययानां विचित्र नयापेक्षाणां न गतिः, अत्र सङ्ग्रह व्यवहार नयाश्रयणस्यावश्यकत्वं च। ९ १ २५ घटपटयोन रूपमिति वायग्रं तात्पर्य भेदेन योग्यायोग्यमिति केषांचित्क ल्पमुपदर्घामपाकृतम् । २६ घटपटयो रूपमिति प्रत्ययस्य सङ्ग्रह नयाश्रयणेनैवोपपत्तिरित्युपपादितम् । २७ यत्केषांचित्कल्पनस्यापाकरणं तद्विस्त रत उपपादितम् । २८ अपेक्षात्मकान्वयबोधानभ्युपगन्तॄणां मते द्वयोर्मुरुत्वं न गन्ध इत्यादापि न गतिरित्युपपादितम् । २१ टीकायामतत्प्रपञ्चतः स्पष्टीकृतम्। ११ ७ ३० अनन्तधर्मात्मकस्य वस्तुनः प्रत्यक्ष प्रमाणगम्यत्वेऽपि सापेक्षः स्पष्ट बोधो नयात्मक इत्युपदर्शितम् । ३१ एकस्मिन् घटादौ गृह्यमाणे गृह्यमाण. धर्मोपरागेण यावतां घटादिगतधर्माणां प्रहणं व्यवस्थापितम्। ३२ एकग्रहे सर्वग्रह इत्यत्र पारमर्षवचन संवारः सम्मतिसंवादश्च ।। ३३ सत्त्वासत्त्वादिप्रतिनियतधर्मप्रकारकः सदसदाद्याकारको वा स्पष्टबोध: सापेक्ष एवेत्यस्य सनिदर्शनं व्यवस्थापकम् । १४ ९ ३४ व्यवहार एव सापेक्षो न बोध इत्यस्य खण्डनम् । १४ १४ अकाः, विषयः, पृष्ठम्, पतिः ३५ यथा दीर्घताप्रत्यक्षः सापेक्ष इति नि दर्शनस्य शङ्कासमाधानाभ्यां व्यवस्थापन, तत्र विशिष्यप्रतिबन्ध्यप्रतिब. न्धकमाव-कार्यकारणभावचर्चाप्रसङ्गा दागता। ३६ नयप्रवृत्तिहेतुर्यथा वास्तव्यपेक्षा तथा क्वचिद्वैज्ञानिक्यपीति वैज्ञानिक्यपेक्षाप्रदर्शकं तुरीयपद्मम् । तत्र नानानयमतस्य मतभेदस्यापेक्षया व्यक्तत्वं कोट्यन्तरनिषेधस्य प्रस्तुतो स्कटकोटिकृत्त्वञ्च । ३७ नयविशेषापेक्षा नविशेषतात्पर्यरूपैव न त्वतिरिक्तत्यस्य खण्डनम् । १९ ७ ३८ अपेक्षावैज्ञानिकः सम्बन्धः तदूलाद्वि कल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनं धर्मिणो विकल्पसिद्धत्वव्यवस्थापनञ्च । १९ ८ ३९ यथा नैयायिकमतेऽतिरिकविशिष्टस्या. नभ्युपगतावपि विशिष्टभावोऽतिरिक्तः, तथा जैनमत विशिष्टस्य वस्तुनोऽसिद्धावपि विशिष्टाकारः सिद्ध इत्यस्य व्यवस्थापनम् । तत्तदर्शनार्थज्ञानेषु तत्तद्धावनोद्देशप्रयु. 'तत्वमेवापेक्षात्वमित्युपपादनपुरस्सरं द. शितम् । २. ३ ४१ बौद्धमते विज्ञानसन्ततिविधेति विविच्य दर्शितम्। २०१७ ४२ इतरनयार्थप्रतिषेधस्य प्रस्तुतोत्कट. कोटिकारित्वेन न दुर्नयत्वप्रयोजकत्वं, किन्तु ततः सुनयत्वमेवेति चर्चितम् । २१ ३ ४३ जात्या दुर्नयस्यापि चिन्ताज्ञानेन फलतः सुनयीकरणं भावनाज्ञानेनैदम्पर्यार्थप्र. धानकप्रमाणवाक्यैकदशत्वापादनच तत्र श्रीहरिभद्रसूरिवचनसंवादच । २१ ७ ४४ फलतो जातितश्च शुद्धयशुद्धयोरविशे षात् स्वसभयवाक्येभ्यः परसमयवा क्यानां को विशेष इति प्रश्नस्योपपा १० १३ ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 210