Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 8
________________ नयामृततरकिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । । विषयः, पृष्ठम् , पतिः ६४ शुद्धाभावप्रत्यक्षाभवने परवक्तव्यस्य उपदर्शनपूर्वकमपाकरणम् । ४१ ६ ६५ सन्निकर्षमात्रस्य विशिष्यविशिष्टप्रत्यक्ष प्रति कारणत्वमुपगम्य भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यु पदर्शितम् । ६ अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतभविशिष्टविषयकत्वनियमावलम्बनेन न. वीनस्य परस्य अभावनिर्विकल्पकाद्य पाकरणस्य खण्डनम् । ६७ भावाभावयोरुभयोरपि सापेक्षत्वनिरपे क्षत्वव्यवस्थितौ सविचारणया सामान्यदृष्टया च सर्वम् निर्विकल्पकं वि शेषदृष्टया च सर्व सविकल्पकमित्यनेकान्तप्रतिपादकं सम्मतिगाथायुगलमु पदश्ये विवृतम्। ६८ स्वद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया चासन् -इत्यादि प्रवीत्याऽपि सापेक्ष त्वम् , तृतीयोल्लिख्यमानावच्छेदकप्रतीतिबलात्-व्याप्यवृत्तावपि तत्तदव च्छिन्नवृत्तिकत्वाभ्युपगम इति । ६. नयप्रमाणवाक्यभेदाधिगतये सप्तम यात्मकवाक्यस्य प्रमाणवाक्यत्वं तथा स्यात् पदादपरोल्लेखित एकधर्मप्रतिपादकवचनस्यापि प्रमाणवाक्यत्वं तद्: घटकस्यकैकधर्मप्रतिपादकमनस्यार्थान यवाक्यत्वमित्यावेदकं षष्टपद्यम् । ७. सप्तानां भङ्गानां प्रतिपादकानि प्रमाण नयतत्त्वालोकालद्वारगतानि सप्तसूत्राणि उल्लिखितानि । ७१ विधिनिषेधप्रकारापेक्षयाप्रतिपर्याय व स्तुनि सप्तैव भङ्गाः इति धर्मभेदेना. नन्तसप्तमीसम्भवेऽपि नानन्तभङ्गी नाटभट्यादिकम् , नियमस्य च कारगोपदर्शनम्। अङ्काः, विषयः, पृष्ठम् , पतिः ७२ प्रथमभङ्गादिजन्यबोधानां क्रमेण क थनम् । ७३ तृतीयभङ्गजन्यबोधस्य प्रथमद्वितीय भङ्गजन्यबोधद्वयव्यतिरिक्तत्वव्यवस्थापनेन तृतीयभङ्गस्यातिरिक्तत्वं निष्टङ्कि तम् । ७४ "न सोऽस्तिप्रत्ययो लोके " इत्यादि नयाश्रयणात् शब्दगतस्यापि कमस्याथे. ऽध्यायः। ७५ चतुर्थभङ्गजन्यबोधस्योपदर्शनम् । ४८ ७६ स्यादनुभयमित्यस्य प्रथमद्वितीयभना न्यतरपर्यवसायित्वेन न तेन स्याद वक्तव्य इति तुरीयभङ्गस्यगतार्थता । ४८ २ ७७ उभयपदेन युगपदुभयप्राधान्यबोधस म्भवादवक्तव्यत्वभङ्गस्यानुत्थानोपहतत्वमित्याशङ्काव्युदसनम् । ४८ ३ ७८ पञ्चम-बष्ट-सप्तमभङ्गजन्यबोधानामुप दर्शनम् । ७९ श्रीसिद्धसेनदिवाकरपदानां सप्तभ नयानयविभागोपदर्शिका “एवं सत्त विअप्पो” इति गाथा तव्याख्यान च तत्र यो भयो यस्मिन् नये भवति तदुपदर्शितम् । ८. स्यादस्ति स्यान्नास्तीति तृतीयभक्त स्थाने एतन्मते स्यादवक्तव्यः इति भङ्गः इति तुरीयतृतीययोः व्यत्ययः। ४९ ११ ८१ प्रथमभङ्गेन यद्धर्मप्रकारको बोधः सङ्क हाख्यः तद्धर्माभावप्रकारकबोध एव व्यवहाराख्यो-द्वितीयभङ्गेन भवतीति भङ्गाकारनियमनम्। ८२ स्यादवक्तव्य एवेति तृतीयभइस्य नि. मित्तत्वमृजुसूत्रे द्रव्यस्य नियामकबीज शङ्कासमाधानाभ्यां निणीतम् । ८३ साम्प्रतसमभिरूडैवंभूततत्रितयशब्दन येषु यन्नये यद् भङ्गप्रवृत्तिः तदुपदर्शने एक व्याख्यानं शब्दनयेऽपि सप्त

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 210