Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 而諾米米諾諾諾米器器梁端誤器點業器器諜张諾諾諾諾 सर्वव्यपर्यायाणामनंतभागकल्पापरपर्यायास्तु स्वपर्यायरूपानंततमभागोनाः सर्वव्यपर्यायासत: स्वपरपर्याय रेवसर्वद्रव्यपर्याय परिमाणमकारादिकंभवति आहच भाष्यकृतसयपज्जाएपिउकेवलेण तुझं नहोइनपरेहिं सयपरपज्जाएहिं उतंतल केवलेणेव यथाचाकारादिकंसर्वव्यपर्यायपरिमाणं तथामत्यादीन्यपि भानानिद्रष्टव्यानिन्यायस्य समानत्वात्दूहयद्यपि सर्वज्ञानविशेषेणाक्षरमुच्यते सर्वव्यपर्यायपरिमाणश्च भवतितथापिश्रुताधिकारादिहाक्षरतज्ञानमय सेयं श्रुतज्ञानंच मतिज्ञानाविनाभूतं ततोमतिज्ञानमपि तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षत: सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कच तकेवलिनो हादशांगविदः संगच्छन्ते न शेषस्य ततोनादिभाव: अ तस्य जंबना जघन्यो मध्यमो वा द्रष्टव्यो ननूत्क टइतिस्थितं अपर आइ नन्वन्मदिभाव एव अ तस्य कथमुपपद्यते यावतायदा प्रबल श्रुतनानापरणस्त्यानाईनिद्रारूपदर्शनावरणोदयः संभवन्तितदासम्भाव्यन्तेसाकल्प नश्रुतस्यावरणयथा वध्यादिज्ञानस्यततोव * ध्यादिज्ञानमिवावेदिन देवयुज्यतेश्रुतमपि ज्ञानादिमदितिकथंटतीयचतुर्थभङ्गसम्भवस्ततमाह सव्वजीवाणंपीत्यादि सर्वजीवानामपिणमितिवाकालंकारे अक्ष रस्थश्रुतज्ञानस्य श्रुतज्ञानच मतिज्ञानाबिना माविततो मतिज्ञानस्यापि अनन्तभागो अनन्ततमोभागो नित्योहाटिन:सर्व देवाप्रारत: सोपिचानन्ततमो भ.गो अनेकविधः तत्र सर्वजघन्य तन्यमात्र तत्व नः सर्वोत्कृष्ट थुतावरणत्यानईि निद्रोदयभायेपि नात्रिय ते तथाजीवस्थामाव्यात्तयाचार जदूपुण इत्या यणंअक्खरस्म अणंतभागोनिच्चुग्घाडियो जइपुणसोवित्रावरिज्जा तेणंजीवोअजौवत्त पाविज्जा सुट्ट विमेहसमुदएहोए ना अनंता अगुरुलङ्ग पर्याय हडू तेभणी सर्व आकासना प्रदेसांथी अनंतगुणा हुडू बली शिष्ये पूख्यो स्वामि एकला आक सना प्रदेसांना जेतला अगु रुलघु प्रदेशहवे ते हनोज सर्वपिंडभतको जेएतला जना एक अक्षरनापर्याय हुये तेवली गुरुखोल्या अहो शिष्य तिमज वली धर्मास्तिकायादिकना पिण 柴柴柴米諾联鼎鼎米諾器業業需米粥米業杀罪業 भाषा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512