Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 米米米米器器张米深器需諾諾諜諜器器器器器米米米米諾 * सर्वप्रकीर्णकं भगवत ऋषभखामिन उत्कष्टाश्रमण संपदामीत् चतुरशीतिमासप्रमाणा ततो घटते प्रकीर्णकान्यपि भगवत चतरसीतिमत्त्रसंख्यानि एवं 8 मध्यमतीर्थकतामपि संख्य यानि प्रकीर्णकसहस्राणि भावनीयानि भगवतस्तु वह मानस्वामिनश्चतुर्दशश्रमगा सामाणि तेनप्रकीर्णकान्यपि भगवतचतुर्दशस साथि अत्र डे मते एके सूरयः प्रज्ञापयन्ति इदं किल चतुरसौति सहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणापरिमाणं प्रधानमन्त्रविरचनसमर्थान् श्रम * णानधिकृत्यवेदितव्यमितरथा: पुन: सामान्यत्रमणा: प्रभूततरा अपि तस्मिन् 2 ऋषभादि काले आसीरन् अपरे पुनरेयं प्रज्ञापयन्ति ऋषभादितीर्थ कृतां जीवतामिदं चतुरशीति सहस्वादिकं श्रमणपरिमाणं प्रवाहत: पुनरेकै कस्मिन् तोर्थेभयांसः श्रमणावेदितव्या तब ये प्रधानमन्त्रविरचनशक्तिसम *न्विताः सुप्रसिद्वतद्ग्रन्था अतत्कालिका अपि तीर्थे वर्तमाना सूत्राधिकृता दृष्टव्याःएतदेव मतांतरमुपदर्शवन्नाह अथवेत्यादि अथवेति प्रकारांतरोपदर्शने * यस्य ऋषभादिस्तीर्थक्रतो यावन्तः शिष्यास्तीर्थोत्पत्तिक्या वैनयिक्या कर्म जापारिणा मिक्या चतुर्विधया बुद्ध्या उपेता: समन्विता यासीरन् तस्य ऋषभा देशावति प्रकीर्णकसहस्राणि अभवन् प्रत्य कवुवा अपि तावन्तएव पत्रकेव्या चच्यते इह एकैकस्य तीर्थकृतस्तीर्थ परिमाणानि प्रकीर्णानि भवन्तिप्रकी र्णककारिणामपरिमाणत्वात् केवलमिह प्रत्येकवुहरचितान्येय प्रकीर्णकानि द्रष्टव्यानि प्रकीर्णकपरिमाणेन प्रत्येक हपरिमाणप्रतिपादनात् स्यादेतत् प्र भगवनों बदमाणसामिस्म अहवा जस्म जत्तियासीसा उप्पत्तियाए वेणड्याए कम्मियाए परिणामियाए चउबिहाए जतलार सी० शिष्यहवाते शिष्यांनाकीधा सर्वपन्नावे तेके हवा तेकहेछेउ० उत्पत्तिनीय विनाधणीहए तेको के वि विनयनीवुड तिगोकरीसहितर क कर्मीकवुहिइ तेणेकरीसहित३ पा० पारणामिक वुद्ध करी सहित४ च० चार प्रकारनी वु० वुडकरी ने उ० सहितत० तेहने त तेतलाप पन्नानास 繼张继聪张紫叢叢叢叢叢张器器業要業柴柴柴能兼器業 For Private and Personal Use Only

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512