Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० SNE समानत्वात् तथाहिख भाषोभावरूपोवास्यादभावरूपोवाभाव इत्यर्थरूपोप्य के रूपोवेत्यादि सर्वतदयस्थमेवावापि दूषणजालमुपढौकते अपि चयः स्वभाव स्वभाव आत्मीयोभाव इत्यर्थः स च कार्यगतो वा हेतुर्भवेत् कारणगतो वा न तावत्कार्यगतो यत: कार्ये परिनिष्यन्ने सति सकार्यगतः स्वभावो भविष्यति नानिष्यन्न 2 च कार्ये कथं स तस्य हेतः योहि यस्था लब्धलाभ संपायप्राय प्रायप्रभवति पितस्य हेतुकार्य च परिनिष्पन्नतया लब्धात्मलाभमन्यथा तस्वैवस्वभावस्थाभावप्रसङ्गात् ततः कथं स कार्यस्य हेतुर्भवति कारणगतस्तु स्वभावः कार्यस्य हेतरस्माकमपि सम्मत: स च प्रतिकारणं विभिन्न सेन सदः कुम्भो भवति न पटादिः छदः पटादिकारणस्वभावाभावात् तन्तुभ्योपि पटएष भवति म घटादि तन्तनां घटादिकरणे स्वभावाभावात् ततो यदुच्यते मदः कुम्भो भवति न पटादिरित्यादि सत्सव कारणगतस्वभावा भ्यु पगमे सिद्धसाध्यतामध्य मध्यासीनमिति ततोवाधामादधातियदिपि चोकमास्तामन्यत्कार्यजातमित्यादि तदपि कारणगत स्वभावांगीकारे समीचीनमे वावमयं तथाहि तकांकटकमुहाः खकारणवशतस्तथारूमा एव 2 नातो ये स्थालौं धनकालादि सामग्रोसंपर्केपि न पाकमन्न ते इति स्वभावञ्च कारणादभिन्न इति संर्व सकारण मेवेति स्थितं उक्तञ्च कातणगड उहेउकेण विनिट्ठोति निययकज्जम नयमोतउविभिन्नो सकारणं सबमेवतउ 1 यदपि च यदृच्छावा दिनः प्रलपन्ति न खलु प्रतिनियतो वस्तूनां * कार्यकारणभाव इत्यादि तदपि च कार्याकार्यादिविवेचन पटीयस्म मुखीविकलतासूचकमवगन्तव्यं कार्यकार णभावस्य प्रतिनियततया संभवात् तथाहि यः थालूकादुपजायते चालकः ससदैव सालकादेव न गोमयादपि च गोमयादुपजायते सालूक:गोमवादेव न शालूकादपि नचानयोरेकरूपता शक्तिवर्णा दिवेचि व्यत: परस्परजात्यन्तरत्वात् योपि च बङ्ग रुपजायते पतिः सोमि सदय वङ्ग रेष नारणिकाष्ठादपि योपि चारणिकाष्ठादुपजायते सोपि सर्वदारणि काष्ठादेव न वङ्गरपि यदपि चोक्त वीजादपि जावते कदलीत्यादि तत्रापि परस्पर विभिन्न त्वादेत देवोत्तरं अपि च यो कंदादुपजायते 樣兼業聚器業業業器紫薯業業業器影業器器叢叢器器器業 米米米器器聚黑米樂業業樂業张盜器縣器器架 For Private and Personal Use Only

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512