Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टीम सर्वार्थ सिद्धौ तत: पंच सिद्घोसप्त सर्वार्थेततोनवसिङ्घो एकादश 2 46 810 12 14 15 18 20 सर्वार्थ तत: त्रयोदश सिटौप चदय सर्वार्थे एवं उत्तरया उद्याशिवगतो साचतावतव्य यावदुभयत्राप्य संख्य याभवंति उकंच ताहिवित्तराए सिडकोतिविनोंतिमय एवं पंच संजवनाव* असंखेज्जादोविति स्थापना चेयं 1 5 1 13 17 21 25 संप्रति टतीयाभाव्यते ततः परमेक: सिटौचत्वार सर्वार्थे ततः सप्त सिद्वौद * सर्वाथे ततस्त्रयोदशसिद्घोषोडशम 3 0 11 15 25 23 27 वा एवं त्यु त्तरवा दृयायिवगतौ सर्वाथे च क्रमेण तावदवसेया यावदुभय वाय संख्ये यागताभवंति उक्तंच एगच उसत्तद सगंजाव असंच ज्ज होतिदोवि सिवगइ भव्य? होति उत्तराए उनायव्वाः स्थापनाचेयं संप्रति चतुर्थो भाव्यते . . 13 15.25 31 30 43 41.55 साचविचिवां कत तस्या परिज्ञानार्थमुपाय: पूर्वाचार्योदर्शित: एकोनविख्या - *4 10 15 21 28 34 40 46 52 58 सिकाउधि: परिपाश्चापट्टिकादौस्थाप्य ते तत्र प्रथमेखिके नकिंचिदपि प्रतिप्यते हितीये हौपक्षिय ते हतीये पंचचतुर्थे नवपंचमेवयोदय षष्टे सप्तदश सप्तमेहाविंशति अष्टमेषट्नबमे अष्टौदय मेद्वादश एकादशे चतुदर्शवाद अष्टाविंशति त्रयोदथे षट् यति चतुर्दशेपंचविंशति पंचदयेएकादशषोडशेवयोविंशति सप्तदशे सप्तचत्वारिंशत् अष्टादशेसप्ततिः एकोनविंशेसप्तसप्ततिः विशेएकः एकचिहौहा * विशेसप्तायोतिः त्रयोविंशे एकसप्ततिः चतुर्विशहिषष्टिः पंचविंशे एकोनसप्ततिः षड्विंश चतुर्विशति: सप्तविंशे षट्चत्वारिंशत् अष्टाविशेषतं एकोनविंशेषड् विशतिः उक्तंच ताहेतियगाविसमुत्तराए पडतीसंतति यगठावे पढमेनबिउ खेकोसेमेसहमोभवेखेको। दुगपणनवगंतेरमसत्तर सीसच्चपट्टेव वारसच उदसत्ता अट्ठावीसछबीसपयुवौसार एक्कारसते वौसासीयालासतरिसत्तहत्तरिया पुगडुगमत्तासीई एगरिमेवछावट्ठी३ अउपतरि च वी * साशावालसयंत हेवछयौसा ए एरासिक्ख बातिग तंतानहाकमसोठ एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति तावतस्तावत: क्रमेण सिहौसाथ चेत्य य* 术業樂業樂業諾諾業米諾諾张器端米米器端器等業諾擊 若兼職器聚業养栽器栽業業器端非業兼差兼職兼職 For Private and Personal Use Only

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512